Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 50
इन्द्रः सवाहा पिबतु यस्य सोम आगत्या तुम्रो वर्षभो मरुत्वान | 
ओरुव्यचाः पर्णतामेभिरन्नैरास्य हविस्तन्वःकामं रध्याः || 
आ ते सपर्यू जवसे युनज्मि ययोरनु परदिवः शरुष्टिमावः | 
इह तवा धेयुर्हरयः सुशिप्र पिबा तवस्य सुषुतस्य चारोः || 
गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं जयैष्ठ्याय धायसे गर्णानाः | 
मन्दानः सोमं पपिवान रजीषिन समस्मभ्यं पुरुधा गा इषण्य || 
इमं कामं ... || 
शुनं हुवेम ... ||
indraḥ svāhā pibatu yasya soma āghatyā tumro vṛṣabho marutvān | 
oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥkāmaṃ ṛdhyāḥ || 
ā te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ | 
iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāroḥ || 
ghobhirmimikṣuṃ dadhire supāramindraṃ jyaiṣṭhyāya dhāyase ghṛṇānāḥ | 
mandānaḥ somaṃ papivān ṛjīṣin samasmabhyaṃ purudhā ghā iṣaṇya || 
imaṃ kāmaṃ ... || 
śunaṃ huvema ... ||
Next: Hymn 51