Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 49
शंसा महामिन्द्रं यस्मिन विश्वा आ कर्ष्टयः सोमपाः काममव्यन | 
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वर्त्राणां जनयन्त देवाः || 
यं नु नकिः पर्तनासु सवराजं दविता तरति नर्तमं हरिष्ठाम | 
इनतमः सत्वभिर्यो ह शूषैः पर्थुज्रया अमिनादायुर्दस्योः || 
सहावा पर्त्सु तरणिर्नार्वा वयानशी रोदसी मेहनावान | 
भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः || 
धर्ता दिवो रजसस पर्ष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान | 
कषपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम || 
शुनं हुवेम ... ||
śaṃsā mahāmindraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmamavyan | 
yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ || 
yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām | 
inatamaḥ satvabhiryo ha śūṣaiḥ pṛthujrayā aminādāyurdasyoḥ || 
sahāvā pṛtsu taraṇirnārvā vyānaśī rodasī mehanāvān | 
bhagho na kāre havyo matīnāṃ piteva cāruḥ suhavo vayodhāḥ || 
dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyurvasubhirniyutvān | 
kṣapāṃ vastā janitā sūryasya vibhaktā bhāghaṃ dhiṣaṇeva vājam || 
śunaṃ huvema ... ||
Next: Hymn 50