Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 48
सद्यो ह जातो वर्षभः कनीनः परभर्तुमावदन्धसः सुतस्य | 
साधोः पिब परतिकामं यथा ते रसाशिरः परथमं सोम्यस्य || 
यज्जायथास्तदहरस्य कामे.अंशोः पीयूषमपिबो  गिरिष्ठाम | 
तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे || 
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः | 
परयावयन्नचरद गर्त्सो अन्यान महानि चक्रे पुरुधप्रतीकः || 
उग्रस्तुराषाळ अभिभूत्योजा यथावशं तन्वं चक्र एषः | 
तवष्टारमिन्द्रो जनुषाभिभूयामुष्या  सोममपिबच्चमूषु || 
शुनं हुवेम ... ||
sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya | 
sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya || 
yajjāyathāstadaharasya kāme.aṃśoḥ pīyūṣamapibo  ghiriṣṭhām | 
taṃ te mātā pari yoṣā janitrī mahaḥ piturdama āsiñcadaghre || 
upasthāya mātaramannamaiṭṭa tighmamapaśyadabhi somamūdhaḥ | 
prayāvayannacarad ghṛtso anyān mahāni cakre purudhapratīkaḥ || 
ughrasturāṣāḷ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ | 
tvaṣṭāramindro januṣābhibhūyāmuṣyā  somamapibaccamūṣu || 
śunaṃ huvema ... ||
Next: Hymn 49