Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 43
आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु परदिवः सोमपेयम | 
परिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते || 
आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम | 
इमा हि तवा मतय सतोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः || 
आ नो यज्ञं नमोव्र्धं सजोषा इन्द्र देव हरिभिर्याहि तूयम | 
अहं हि तवा मतिभिर्जोहवीमि घर्तप्रयाः सधमादे मधूनाम || 
आ च तवामेता वर्षणा वहातो हरी सखाया सुधुरा सवङगा | 
धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शर्णवद वन्दनानि || 
कुविन मा गोपां करसे जनस्य कुविद राजानं मघवन्न्र्जीषिन | 
कुविन म रषिं पपिवांसं सुतस्य कुविन मे वस्वो अम्र्तस्य शिक्षाः || 
आ तवा बर्हन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु | 
पर ये दविता दिव रञ्जन्त्याताः सुसम्म्र्ष्टासो वर्षभस्य मूराः || 
इन्द्र पिब वर्षधूतस्य वर्ष्ण आ यं ते शयेन उशते जभार | 
यस्य मदे चयावयसि पर कर्ष्टीर्यस्य मदे अप गोत्रा ववर्थ || 
शुनं हुवेम ... ||
ā yāhyarvāṃ upa vandhureṣṭhāstavedanu pradivaḥ somapeyam | 
priyā sakhāyā vi mucopa barhistvāmime havyavāho havante || 
ā yāhi pūrvīrati carṣaṇīrānarya āśiṣa upa no haribhyām | 
imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ || 
ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhiryāhi tūyam | 
ahaṃ hi tvā matibhirjohavīmi ghṛtaprayāḥ sadhamāde madhūnām || 
ā ca tvāmetā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅghā | 
dhānāvadindraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni || 
kuvin mā ghopāṃ karase janasya kuvid rājānaṃ maghavannṛjīṣin | 
kuvin ma ṛṣiṃ papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ || 
ā tvā bṛhanto harayo yujānā arvāghindra sadhamādo vahantu | 
pra ye dvitā diva ṛñjantyātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ || 
indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra | 
yasya made cyāvayasi pra kṛṣṭīryasya made apa ghotrā vavartha || 
śunaṃ huvema ... ||
Next: Hymn 44