Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 44
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः | 
जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम || 
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः | 
विद्वांष्चिकित्वान हर्यश्व वर्धस इन्द्र विश्वा अभि शरियः || 
दयामिन्द्रो हरिधायसं पर्थिवीं हरिवर्पसम | 
अधारयद धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत || 
जज्ञानो हरितो वर्षा विश्वमा भाति रोचनम | 
हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम || 
इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीव्र्तम | 
अपाव्र्णोद धरिभिरद्रिभिः सुतमुद गा हरिभिराजत ||
ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ | 
juṣāṇa indra haribhirna ā ghahyā tiṣṭha haritaṃ ratham || 
haryannuṣasamarcayaḥ sūryaṃ haryannarocayaḥ | 
vidvāṃṣcikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ || 
dyāmindro haridhāyasaṃ pṛthivīṃ harivarpasam | 
adhārayad dharitorbhūri bhojanaṃ yayorantarhariścarat || 
jajñāno harito vṛṣā viśvamā bhāti rocanam | 
haryaśvo haritaṃ dhatta āyudhamā vajraṃ bāhvorharim || 
indro haryantamarjunaṃ vajraṃ śukrairabhīvṛtam | 
apāvṛṇod dharibhiradribhiḥ sutamud ghā haribhirājata ||
Next: Hymn 45