Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 42
उप नः सुतमा गहि सोममिन्द्र गवाशिरम | 
हरिभ्यां यस्ते अस्मयुः || 
तमिन्द्र मदमा गहि बर्हिष्ठां गरावभिः सुतम | 
कुविन नवस्य तर्प्णवः || 
इन्द्रमित्था गिरो ममाछागुरिषिता इतः | 
आव्र्ते सोमपीतये || 
इन्द्रं सोमस्य पीतये सतोमैरिह हवामहे | 
उक्थेभिः कुविदागमत || 
इन्द्र सोमाः सुता इमे तान दधिष्व शतक्रतो | 
जठरे वाजिनीवसो || 
विद्मा हि तवा धनंजयं वाजेषु दध्र्षं कवे | 
अधा तेसुम्नमीमहे || 
इममिन्द्र गवाशिरं यवाशिरं च नः पिब | 
आगत्या वर्षभिः सुतम || 
तुभ्येदिन्द्र सव ओक्ये सोमं चोदामि पीतये | 
एष रारन्तु ते हर्दि || 
तवां सुतस्य पीतये परत्नमिन्द्र हवामहे | 
कुशिकासो अवस्यवः ||
upa naḥ sutamā ghahi somamindra ghavāśiram | 
haribhyāṃ yaste asmayuḥ || 
tamindra madamā ghahi barhiṣṭhāṃ ghrāvabhiḥ sutam | 
kuvin nvasya tṛpṇavaḥ || 
indramitthā ghiro mamāchāghuriṣitā itaḥ | 
āvṛte somapītaye || 
indraṃ somasya pītaye stomairiha havāmahe | 
ukthebhiḥ kuvidāghamat || 
indra somāḥ sutā ime tān dadhiṣva śatakrato | 
jaṭhare vājinīvaso || 
vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave | 
adhā tesumnamīmahe || 
imamindra ghavāśiraṃ yavāśiraṃ ca naḥ piba | 
āghatyā vṛṣabhiḥ sutam || 
tubhyedindra sva okye somaṃ codāmi pītaye | 
eṣa rārantu te hṛdi || 
tvāṃ sutasya pītaye pratnamindra havāmahe | 
kuśikāso avasyavaḥ ||
Next: Hymn 43