Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 37
वार्त्रहत्याय शवसे पर्तनाषाह्याय च | 
इन्द्र तवा वर्तयामसि || 
अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो | 
इन्द्र कर्ण्वन्तु वाघतः || 
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे | 
इन्द्राभिमातिषाह्ये || 
पुरुष्टुतस्य धामभिः शतेन महयामसि | 
इन्द्रस्य चर्षणीध्र्तः || 
इन्द्रं वर्त्राय हन्तवे पुरुहूतमुप बरुवे | 
भरेषु वाजसातये || 
वाजेषु सासहिर्भव तवामीमहे शतक्रतो | 
इन्द्र वर्त्रायहन्तवे || 
दयुम्नेषु पर्तनाज्ये पर्त्सुतूर्षु शरवस्सु च | 
इन्द्र साक्ष्वाभिमातिषु || 
शुष्मिन्तमं न ऊतये दयुम्निनं पाहि जाग्र्विम | 
इन्द्र सोमंशतक्रतो || 
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु | 
इन्द्र तानि ता वर्णे || 
अगन्निन्द्र शरवो बर्हद दयुम्नं दधिष्व दुष्टरम | 
उत ते शुष्मं तिरामसि || 
अर्वावतो न आ गह्यथो शक्र परावतः | 
उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ||
vārtrahatyāya śavase pṛtanāṣāhyāya ca | 
indra tvā vartayāmasi || 
arvācīnaṃ su te mana uta cakṣuḥ śatakrato | 
indra kṛṇvantu vāghataḥ || 
nāmāni te śatakrato viśvābhirghīrbhirīmahe | 
indrābhimātiṣāhye || 
puruṣṭutasya dhāmabhiḥ śatena mahayāmasi | 
indrasya carṣaṇīdhṛtaḥ || 
indraṃ vṛtrāya hantave puruhūtamupa bruve | 
bhareṣu vājasātaye || 
vājeṣu sāsahirbhava tvāmīmahe śatakrato | 
indra vṛtrāyahantave || 
dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca | 
indra sākṣvābhimātiṣu || 
śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāghṛvim | 
indra somaṃśatakrato || 
indriyāṇi śatakrato yā te janeṣu pañcasu | 
indra tāni taā vṛṇe || 
aghannindra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram | 
ut te śuṣmaṃ tirāmasi || 
arvāvato na ā ghahyatho śakra parāvataḥ | 
u loko yaste adriva indreha tata ā ghahi ||
Next: Hymn 38