Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 38
अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः | 
अभि परियाणि मर्म्र्शत पराणि कवीन्रिछामि सन्द्र्शे सुमेधाः || 
इनोत पर्छ जनिमा कवीनां मनोध्र्तः सुक्र्तस्तक्षत दयाम | 
इमा उ ते परण्यो वर्धमाना मनोवाता अध नु धर्मणिग्मन || 
नि षीमिदत्र गुह्या दधाना उत कषत्राय रोदसी समञ्जन | 
सं मात्राभिर्ममिरे येमुर उर्वी अन्तर मही सम्र्ते धायसे धुः || 
आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति सवरोचिः | 
महत तद वर्ष्णो असुरस्य नामा विश्वरूपो अम्र्तानि तस्थौ || 
असूत पूर्वो वर्षभो जयायानिमा अस्य शुरुधः सन्ति पूर्वीः | 
दिवो नपाता विदथस्य धीभिः कषत्रं राजाना परदिवो दधाथे || 
तरीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि | 
अपश्यमत्र मनसा जगन्वान वरते गन्धर्वानपि वायुकेशान || 
तदिन नवस्य वर्षभस्य धेनोरा नामभिर्ममिरे सक्म्यंगोः | 
अन्यद-अन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन || 
तदिन नवस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत | 
आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे || 
युवं परत्नस्य साधथो महो यद दैवी सवस्तिः परि णः सयातम | 
गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कर्तानि || 
शुनं हुवेम ... ||
abhi taṣṭeva dīdhayā manīṣāmatyo na vājī sudhuro jihānaḥ | 
abhi priyāṇi marmṛśat parāṇi kavīnrichāmi sandṛśe sumedhāḥ || 
inota pṛcha janimā kavīnāṃ manodhṛtaḥ sukṛtastakṣata dyām | 
imā u te praṇyo vardhamānā manovātā adha nu dharmaṇighman || 
ni ṣīmidatra ghuhyā dadhānā uta kṣatrāya rodasī samañjan | 
saṃ mātrābhirmamire yemur urvī antar mahī samṛte dhāyase dhuḥ || 
ātiṣṭhantaṃ pari viśve abhūṣañchriyo vasānaścarati svarociḥ | 
mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau || 
asūta pūrvo vṛṣabho jyāyānimā asya śurudhaḥ santi pūrvīḥ | 
divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe || 
trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi | 
apaśyamatra manasā jaghanvān vrate ghandharvānapi vāyukeśān || 
tadin nvasya vṛṣabhasya dhenorā nāmabhirmamire sakmyaṃghoḥ | 
anyad-anyadasuryaṃ vasānā ni māyino mamire rūpamasmin || 
tadin nvasya saviturnakirme hiraṇyayīmamatiṃ yāmaśiśret | 
ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre || 
yuvaṃ pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam | 
ghopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni || 
śunaṃ huvema ... ||
Next: Hymn 39