Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 36
इमामू षु परभ्र्तिं सातये धाः शश्वचः छश्वदूतिभिर्यादमानः | 
सुते-सुते वाव्र्धे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत || 
इन्द्राय सोमाः परदिवो विदाना रभुर्येभिर्व्र्षपर्वा विहायाः | 
परयम्यमानान परति षू गर्भायेन्द्र पिब वर्षधूतस्य वर्ष्णः || 
पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः परथमा उतेमे | 
यथापिबः पूर्व्यानिन्द्र सोमानेवा पाहि पन्यो अद्या नवीयान || 
महानमत्रो वर्जने विरप्श्युग्रं शवः पत्यते धर्ष्ण्वोजः | 
नाह विव्याच पर्थिवी चनैनं यत सोमासो हर्यश्वममन्दन || 
महानुग्रो वाव्र्धे वीर्याय समाचक्रे वर्षभः काव्येन | 
इन्द्रो भगो वाजदा अस्य गावः पर जायन्ते दक्षिणा अस्य पूर्वीः || 
पर यत सिन्धवः परसवं यथायन्नापः समुद्रं रथ्येव जग्मुः | 
अतश्चिदिन्द्रः सदसो वरीयान यदीं सोमः पर्णति दुग्धो अंशुः || 
समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं  भरन्तः | 
अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः || 
हरदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि | 
अन्ना यदिन्द्रः परथमा वयाश वर्त्रं जघन्वानव्र्णीत सोमम || 
आ तू भर माकिरेतत परि षठाद विद्मा हि तवा वसुपतिं वसूनाम | 
इन्द्र यत ते माहिनं दत्रमस्त्यस्मभ्यं तद धर्यश्व पर यन्धि || 
अस्मे पर यन्धि मघवन्न्र्जीषिन्निन्द्र रायो विश्ववारस्य भूरेः | 
अस्मे शतं शरदो जीवसे धा अस्मे वीरान छश्वत इन्द्र शिप्रिन || 
शुनं हुवेम ... ||
imāmū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacḥ chaśvadūtibhiryādamānaḥ | 
sute-sute vāvṛdhe vardhanebhiryaḥ karmabhirmahadbhiḥ suśruto bhūt || 
indrāya somāḥ pradivo vidānā ṛbhuryebhirvṛṣaparvā vihāyāḥ | 
prayamyamānān prati ṣū ghṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ || 
pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme | 
yathāpibaḥ pūrvyānindra somānevā pāhi panyo adyā navīyān || 
mahānamatro vṛjane virapśyughraṃ śavaḥ patyate dhṛṣṇvojaḥ | 
nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvamamandan || 
mahānughro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena | 
indro bhagho vājadā asya ghāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ || 
pra yat sindhavaḥ prasavaṃ yathāyannāpaḥ samudraṃ rathyeva jaghmuḥ | 
ataścidindraḥ sadaso varīyān yadīṃ somaḥ pṛṇati dughdho aṃśuḥ || 
samudreṇa sindhavo yādamānā indrāya somaṃ suṣutaṃ  bharantaḥ | 
aṃśuṃ duhanti hastino bharitrairmadhvaḥ punanti dhārayā pavitraiḥ || 
hradā iva kukṣayaḥ somadhānāḥ samī vivyāca savanā purūṇi | 
annā yadindraḥ prathamā vyāśa vṛtraṃ jaghanvānavṛṇīta somam || 
ā tū bhara mākiretat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām | 
indra yat te māhinaṃ datramastyasmabhyaṃ tad dharyaśva pra yandhi || 
asme pra yandhi maghavannṛjīṣinnindra rāyo viśvavārasya bhūreḥ | 
asme śataṃ śarado jīvase dhā asme vīrān chaśvata indra śiprin || 
śunaṃ huvema ... ||
Next: Hymn 37