Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 35
तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछ | 
पिबास्यन्धो अभिस्र्ष्टो अस्मे इन्द्र सवाहा ररिमाते मदाय || 
उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि | 
दरवद यथा सम्भ्र्तं विश्वतश्चिदुपेमं यज्ञमावहात इन्द्रम || 
उपो नयस्व वर्षणा तपुष्पोतेमव तवं वर्षभ सवधावः | 
गरसेतामश्वा वि मुचेह शोणा दिवे-दिवे सद्र्शीरद्धिधानाः || 
बरह्मणा ते बरह्मयुजा युनज्मि हरी सखाया सधमाद आशू | 
सथिरं रथं सुखमिन्द्राधितिष्ठन परजानन विद्वानुप याहि सोमम || 
मा ते हरी वर्षणा वीतप्र्ष्ठा नि रीरमन यजमानासो अन्ये | 
अत्यायाहि शश्वतो वयं ते.अरं सुतेभिः कर्णवामसोमैः || 
तवायं सोमस्त्वमेह्यर्वां छश्वत्तमं सुमना अस्यपाहि | 
अस्मिन यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र || 
सतीर्णं ते बर्हिः सुत इन्द्र सोमः कर्ता धाना अत्तवे तेहरिभ्याम | 
तदोकसे पुरुशाकाय वर्ष्णे मरुत्वते तुभ्यंराता हवींषि || 
इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन | 
तस्यागत्या सुमना रष्व पाहि परजानन विद्वान पथ्या अनु सवाः || 
यानाभजो मरुत इन्द्र सोमे ये तवामवर्धन्नभवन गणस्ते | 
तेभिरेतं सजोषा वावशानो.अग्नेः पिब जिह्वयासोममिन्द्र || 
इन्द्र पिब सवधया चित सुतस्याग्नेर्वा पाहि जिह्वया यजत्र | 
अध्वर्योर्वा परयतं शक्र हस्ताद धोतुर्वा यज्ञं हविषो जुषस्व || 
शुनं हुवेम ... ||
tiṣṭhā harī ratha ā yujyamānā yāhi vāyurna niyuto no acha | 
pibāsyandho abhisṛṣṭo asme indra svāhā rarimāte madāya || 
upājirā puruhūtāya saptī harī rathasya dhūrṣvā yunajmi | 
dravad yathā sambhṛtaṃ viśvataścidupemaṃ yajñamāvahāta indram || 
upo nayasva vṛṣaṇā tapuṣpotemava tvaṃ vṛṣabha svadhāvaḥ | 
ghrasetāmaśvā vi muceha śoṇā dive-dive sadṛśīraddhidhānāḥ || 
brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū | 
sthiraṃ rathaṃ sukhamindrādhitiṣṭhan prajānan vidvānupa yāhi somam || 
mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye | 
atyāyāhi śaśvato vayaṃ te.araṃ sutebhiḥ kṛṇavāmasomaiḥ || 
tavāyaṃ somastvamehyarvāṃ chaśvattamaṃ sumanā asyapāhi | 
asmin yajñe barhiṣyā niṣadyā dadhiṣvemaṃ jaṭhara indumindra || 
stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave teharibhyām | 
tadokase puruśākāya vṛṣṇe marutvate tubhyaṃrātā havīṃṣi || 
imaṃ naraḥ parvatāstubhyamāpaḥ samindra ghobhirmadhumantamakran | 
tasyāghatyā sumanā ṛṣva pāhi prajānan vidvān pathyā anu svāḥ || 
yānābhajo maruta indra some ye tvāmavardhannabhavan ghaṇaste | 
tebhiretaṃ sajoṣā vāvaśāno.aghneḥ piba jihvayāsomamindra || 
indra piba svadhayā cit sutasyāghnervā pāhi jihvayā yajatra | 
adhvaryorvā prayataṃ śakra hastād dhoturvā yajñaṃ haviṣo juṣasva || 
śunaṃ huvema ... ||
Next: Hymn 36