Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 34
इन्द्रः पूर्भिदातिरद दासमर्कैर्विदद्वसुर्दयमानो विशत्रून | 
बरह्मजूतस्तन्वा वाव्र्धानो भूरिदात्र आप्र्णद रोदसी उभे || 
मखस्य ते तविषस्य पर जूतिमियर्मि वाचमम्र्ताय भूषन | 
इन्द्र कषितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा || 
इन्द्रो वर्त्रमव्र्णोच्छर्धनीतिः पर मायिनाममिनाद वर्पणीतिः | 
अहन वयंसमुशधग वनेष्वाविर्धेना अक्र्णोद राम्याणाम || 
इन्द्रः सवर्षा जनयन्नहानि जिगायोशिग्भिः पर्तना अभिष्टिः | 
परारोचयन मनवे केतुमह्नामविन्दज्ज्योतिर्ब्र्हतेरणाय || 
इन्द्रस्तुजो बर्हणा आ विवेश नर्वद दधानो नर्या पुरूणि | 
अचेतयद धिय इमा जरित्रे परेमं वर्णमतिरच्छुक्रमासाम || 
महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुक्र्ता पुरूणि | 
वर्जनेन वर्जिनान सं पिपेष मायाभिर्दस्यून्रभिभूत्योजाः || 
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः | 
विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयोग्र्णन्ति || 
सत्रासाहं वरेण्यं सहोदां ससवांसं सवरपश्च देवीः | 
ससान यः पर्थिवीं दयामुतेमामिन्द्रं मदन्त्यनु धीरणासः || 
ससानात्यानुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम | 
हिरण्ययमुत भोगं ससान हत्वी दस्यून परार्यंवर्णमावत || 
इन्द्र ओषधीरसनोदहानि वनस्पतीन्रसनोदन्तरिक्षम | 
बिभेद वलं नुनुदे विवाचो.अथाभवद दमितद्भिक्रतूनाम || 
शुनं हुवेम ... ||
indraḥ pūrbhidātirad dāsamarkairvidadvasurdayamāno viśatrūn | 
brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe || 
makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan | 
indra kṣitīnāmasi mānuṣīṇāṃ viśāṃ daivīnāmuta pūrvayāvā || 
indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminād varpaṇītiḥ | 
ahan vyaṃsamuśadhagh vaneṣvāvirdhenā akṛṇod rāmyāṇām || 
indraḥ svarṣā janayannahāni jighāyośighbhiḥ pṛtanā abhiṣṭiḥ | 
prārocayan manave ketumahnāmavindajjyotirbṛhateraṇāya || 
indrastujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi | 
acetayad dhiya imā jaritre premaṃ varṇamatiracchukramāsām || 
maho mahāni panayantyasyendrasya karma sukṛtā purūṇi | 
vṛjanena vṛjinān saṃ pipeṣa māyābhirdasyūnrabhibhūtyojāḥ || 
yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ | 
vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayoghṛṇanti || 
satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svarapaśca devīḥ | 
sasāna yaḥ pṛthivīṃ dyāmutemāmindraṃ madantyanu dhīraṇāsaḥ || 
sasānātyānuta sūryaṃ sasānendraḥ sasāna purubhojasaṃ ghām | 
hiraṇyayamuta bhoghaṃ sasāna hatvī dasyūn prāryaṃvarṇamāvat || 
indra oṣadhīrasanodahāni vanaspatīnrasanodantarikṣam | 
bibheda valaṃ nunude vivāco.athābhavad damitadbhikratūnām || 
śunaṃ huvema ... ||
Next: Hymn 35