Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 33
पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने | 
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते || 
इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः | 
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे || 
अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म | 
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती || 
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः | 
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति || 
रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः | 
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः || 
इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम | 
देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः || 
परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत | 
वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः || 
एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि | 
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते || 
ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन | 
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः || 
आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन | 
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते || 
यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः | 
अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम || 
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम | 
पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम || 
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत | 
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ||
pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne | 
ghāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasājavete || 
indreṣite prasavaṃ bhikṣamāṇe achā samudraṃ rathyeva yāthaḥ | 
samārāṇe ūrmibhiḥ pinvamāne anyā vāmanyāmapyeti śubhre || 
achā sindhuṃ mātṛtamāmayāsaṃ vipāśamurvīṃ subhaghāmaghanma | 
vatsamiva mātarā saṃrihāṇe samānaṃ yonimanu saṃcarantī || 
ena vayaṃ payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ | 
na vartave prasavaḥ sarghataktaḥ kiṃyurvipro nadyo johavīti || 
ramadhvaṃ me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ | 
pra sindhumachā bṛhatī manīṣāvasyurahve kuśikasya sūnuḥ || 
indro asmānaradad vajrabāhurapāhan vṛtraṃ paridhiṃ nadīnām | 
devo.anayat savita supāṇistasya vayaṃ prasave yāma urvīḥ || 
pravācyaṃ śaśvadhā vīryaṃ tadindrasya karma yadahiṃvivṛścat | 
vi vajreṇa pariṣado jaghānāyannāpo.ayanamichamānāḥ || 
etad vaco jaritarmāpi mṛṣṭhā ā yat te ghoṣānuttarā yughāni | 
uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste || 
o ṣu svasāraḥ kārave śṛṇota yayau vo dūrādanasā rathena | 
ni ṣū namadhvaṃ bhavatā supārā adhoakṣāḥ sindhavaḥsrotyābhiḥ || 
ā te kāro śṛṇavāmā vacāṃsi yayātha dūrādanasā rathena | 
ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te || 
yadaṅgha tvā bharatāḥ santareyurghavyan ghrāma iṣita indrajūtaḥ | 
arṣādaha prasavaḥ sarghatakta ā vo vṛṇe sumatiṃ yajñiyānām || 
atāriṣurbharatā ghavyavaḥ samabhakta vipraḥ sumatiṃ nadīnām | 
pra pinvadhvamiṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham || 
ud va ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata | 
māduṣkṛtau vyenasāghnyau śūnamāratām ||
Next: Hymn 34