Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 32
इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत ते | 
परप्रुथ्या शिप्रे मघवन्न्र्जीषिन विमुच्या हरी इहमादयस्व || 
गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय | 
बरह्मक्र्ता मारुतेना गणेन सजोषा रुद्रैस्त्र्पदाव्र्षस्व || 
ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजः | 
माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र || 
त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन | 
येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म || 
मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय | 
स आ वव्र्त्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि || 
तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ | 
शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम || 
यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम | 
यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते || 
इन्द्रस्य कर्म सुक्र्ता पुरूणि वरतानि देवा न मिनन्ति विश्वे | 
दाधार यः पर्थिवीं दयामुतेमां जजान सूर्यमुषसं सुदंसाः || 
अद्रोघ सत्यं तव तन महित्वं सद्यो यज्जातो अपिबो ह सोमम | 
न दयाव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त || 
तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन | 
यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः || 
अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान | 
न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः || 
यज्ञो हि त इन्द्र वर्धनो भूदुत परियः सुतसोमो मियेधः | 
यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्ते वज्रमहिहत्य आवत || 
यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम | 
य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः || 
विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः | 
अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते || 
आपूर्णो अस्य कलशः सवाहा सेक्तेव कोशं सिसिचे पिबध्यै | 
समु परिया आवव्र्त्रन मदाय परदक्षिणिदभि सोमासैन्द्रम || 
न तवा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त | 
इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम || 
शुनं हुवेम ... ||
indra somaṃ somapate pibemaṃ mādhyandinaṃ savanaṃ cāru yat te | 
prapruthyā śipre maghavannṛjīṣin vimucyā harī ihamādayasva || 
ghavāśiraṃ manthinamindra śukraṃ pibā somaṃ rarimā te madāya | 
brahmakṛtā mārutenā ghaṇena sajoṣā rudraistṛpadāvṛṣasva || 
ye te śuṣmaṃ ye taviṣīmavardhannarcanta indra marutastaojaḥ | 
mādhyandine savane vajrahasta pibā rudrebhiḥ saghaṇaḥ suśipra || 
ta in nvasya madhumad vivipra indrasya śardho maruto ya āsan | 
yebhirvṛtrasyeṣito vivedāmarmaṇo manyamānasya marma || 
manuṣvadindra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya | 
sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhirapo arṇā sisarṣi || 
tvamapo yad dha vṛtraṃ jaghanvānatyāniva prāsṛjaḥ sartavājau | 
śayānamindra carata vadhena vavrivāṃsaṃ pari devīradevam || 
yajāma in namasā vṛddhamindraṃ bṛhantaṃ ṛṣvamajaraṃ yuvānam | 
yasya priye mamaturyajñiyasya na rodasī mahimānaṃ mamāte || 
indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve | 
dādhāra yaḥ pṛthivīṃ dyāmutemāṃ jajāna sūryamuṣasaṃ sudaṃsāḥ || 
adrogha satyaṃ tava tan mahitvaṃ sadyo yajjāto apibo ha somam | 
na dyāva indra tavasasta ojo nāhā na māsāḥ śarado varanta || 
tvaṃ sadyo apibo jāta indra madāya somaṃ parame vyoman | 
yad dha dyāvāpṛthivī āviveṣīrathābhavaḥ pūrvyaḥ kārudhāyāḥ || 
ahannahiṃ pariśayānamarṇa ojāyamānaṃ tuvijāta tavyān | 
na te mahitvamanu bhūdadha dyauryadanyayā sphighyā kṣāmavasthāḥ || 
yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ | 
yajñena yajñamava yajñiyaḥ san yajñaste vajramahihatya āvat || 
yajñenendramavasā cakre arvāghainaṃ sumnāya navyase vavṛtyām | 
ya stomebhirvāvṛdhe pūrvyebhiryo madhyamebhiruta nūtanebhiḥ || 
viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryādindramahnaḥ | 
aṃhaso yatra pīparad yathā no nāveva yāntamubhaye havante || 
āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai | 
samu priyā āvavṛtran madāya pradakṣiṇidabhi somāsaindram || 
na tvā ghabhīraḥ puruhūta sindhurnādrayaḥ pari ṣanto varanta | 
itthā sakhibhya iṣito yadindrā dṛḷhaṃ cidarujo ghavyamūrvam || 
śunaṃ huvema ... ||
Next: Hymn 33