Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 31
शासद वह्निर्दुहितुर्नप्त्यं गाद विद्वान रतस्य दीधितिंसपर्यन | 
पिता यत्र दुहितुः सेकं रञ्जन सं शग्म्येन मनसा दधन्वे || 
न जामये तान्वो रिक्थमारैक चकार गर्भं सनितुर्निधानम | 
यदी मातरो जनयन्त वह्निमन्यः कर्ता सुक्र्तोरन्य रन्धन || 
अग्निर्जज्ञे जुह्वा रेजमानो महस पुत्रानरुषस्य परयक्षे | 
महान गर्भो मह्या जातमेषां मही परव्र्द धर्यश्वस्य यज्ञैः || 
अभि जैत्रीरसचन्त सप्र्धानं महि जयोतिस्तमसो निरजानन | 
तं जानतीः परत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः || 
वीळौ सतीरभि धीरा अत्र्न्दन पराचाहिन्वन मनसा सप्तविप्राः | 
विश्वामविन्दन पथ्यां रतस्य परजानन्नित तानमसा विवेश || 
विदद यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक कः | 
अग्रं नयत सुपद्यक्षराणामछा रवं परथमा जानती गात || 
अगछदु विप्रतमः सखीयन्नसूदयत सुक्र्ते गर्भमद्रिः | 
ससान मर्यो युवभिर्मखस्यन्नथाभवदङगिराः सद्यो अर्चन || 
सतः-सतः परतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम | 
पर णो दिवः पदवीर्गव्युरर्चन सखा सखीन्रमुञ्चन निरवद्यात || 
नि गव्यता मनसा सेदुरर्कैः कर्ण्वानासो अम्र्तत्वाय गातुम | 
इदं चिन नु सदनं भूर्येषां येन मासानसिषासन्न्र्तेन || 
सम्पश्यमाना अमदन्नभि सवं पयः परत्नस्य रेतसो दुघानाः | 
वि रोदसी अतपद घोष एषां जाते निष्ठामदधुर्गोषु वीरान || 
स जातेभिर्व्र्त्रहा सेदु हव्यैरुदुस्रिया अस्र्जदिन्द्रो अर्कैः | 
उरूच्यस्मै घर्तवद भरन्ती मधु सवाद्म दुदुहे जेन्या गौः || 
पित्रे चिच्चक्रुः सदनं समस्मै महि तविषीमत सुक्र्तो विहि खयन | 
विष्कभ्नन्त सकम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन || 
मही यदि धिषणा शिश्नथे धात सद्योव्र्धं विभ्वं रोदस्योः | 
गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः || 
मह्या ते सख्यं वश्मि शक्तीरा वर्त्रघ्ने नियुतो यन्ति पूर्वीः | 
महि सतोत्रमव आगन्म सूरेरस्माकं सु मघवन बोधि गोपाः || 
महि कषेत्रं पुरु शचन्द्रं विविद्वानादित सखिभ्यश्चरथं समैरत | 
इन्द्रो नर्भिरजनद दीद्यानः साकं सूर्यमुषसं गातुमग्निम || 
अपश्चिदेष विभ्वो दमूनाः पर सध्रीचीरस्र्जद विश्वश्चन्द्राः | 
मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः || 
अनु कर्ष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे | 
परि यत ते महिमानं वर्जध्यै सखाय इन्द्र काम्या रजिप्याः || 
पतिर्भव वर्त्रहन सून्र्तानां गिरां विश्वायुर्व्र्षभो वयोधाः | 
आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन || 
तमङगिरस्वन नमसा सपर्यन नव्यं कर्णोमि सन्यसे पुराजाम | 
दरुहो वि याहि बहुला अदेवीः सवश्च नो मघवन सातये धाः || 
मिहः पावकाः परतता अभूवन सवस्ति नः पिप्र्हि पारमासाम | 
इन्द्र तवं रथिरः पाहि नो रिषो मक्षू-मक्षू कर्णुहि गोजितो नः || 
अदेदिष्ट वर्त्रहा गोपतिर्गा अन्तः कर्ष्णानरुषैर्धामभिर्गात | 
पर सून्र्ता दिशमान रतेन दुरश्च विश्वा अव्र्णोदप सवाः || 
शुनं हुवेम ... ||
śāsad vahnirduhiturnaptyaṃ ghād vidvān ṛtasya dīdhitiṃsaparyan | 
pitā yatra duhituḥ sekaṃ ṛñjan saṃ śaghmyena manasā dadhanve || 
na jāmaye tānvo rikthamāraik cakāra gharbhaṃ saniturnidhānam | 
yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan || 
aghnirjajñe juhvā rejamāno mahas putrānaruṣasya prayakṣe | 
mahān gharbho mahyā jātameṣāṃ mahī pravṛd dharyaśvasya yajñaiḥ || 
abhi jaitrīrasacanta spṛdhānaṃ mahi jyotistamaso nirajānan | 
taṃ jānatīḥ pratyudāyannuṣāsaḥ patirghavāmabhavadeka indraḥ || 
vīḷau satīrabhi dhīrā atṛndan prācāhinvan manasā saptaviprāḥ | 
viśvāmavindan pathyāṃ ṛtasya prajānannit tānamasā viveśa || 
vidad yadī saramā rughṇamadrermahi pāthaḥ pūrvyaṃ sadhryak kaḥ | 
aghraṃ nayat supadyakṣarāṇāmachā ravaṃ prathamā jānatī ghāt || 
aghachadu vipratamaḥ sakhīyannasūdayat sukṛte gharbhamadriḥ | 
sasāna maryo yuvabhirmakhasyannathābhavadaṅghirāḥ sadyo arcan || 
sataḥ-sataḥ pratimānaṃ purobhūrviśvā veda janimā hanti śuṣṇam | 
pra ṇo divaḥ padavīrghavyurarcan sakhā sakhīnramuñcan niravadyāt || 
ni ghavyatā manasā sedurarkaiḥ kṛṇvānāso amṛtatvāya ghātum | 
idaṃ cin nu sadanaṃ bhūryeṣāṃ yena māsānasiṣāsannṛtena || 
sampaśyamānā amadannabhi svaṃ payaḥ pratnasya retaso dughānāḥ | 
vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhāmadadhurghoṣu vīrān || 
sa jātebhirvṛtrahā sedu havyairudusriyā asṛjadindro arkaiḥ | 
urūcyasmai ghṛtavad bharantī madhu svādma duduhe jenyā ghauḥ || 
pitre ciccakruḥ sadanaṃ samasmai mahi tviṣīmat sukṛto vihi khyan | 
viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan || 
mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ | 
ghiro yasminnanavadyāḥ samīcīrviśvā indrāya taviṣīranuttāḥ || 
mahyā te sakhyaṃ vaśmi śaktīrā vṛtraghne niyuto yanti pūrvīḥ | 
mahi stotramava āghanma sūrerasmākaṃ su maghavan bodhi ghopāḥ || 
mahi kṣetraṃ puru ścandraṃ vividvānādit sakhibhyaścarathaṃ samairat | 
indro nṛbhirajanad dīdyānaḥ sākaṃ sūryamuṣasaṃ ghātumaghnim || 
apaścideṣa vibhvo damūnāḥ pra sadhrīcīrasṛjad viśvaścandrāḥ | 
madhvaḥ punānāḥ kavibhiḥ pavitrairdyubhirhinvantyaktubhirdhanutrīḥ || 
anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre | 
pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ || 
patirbhava vṛtrahan sūnṛtānāṃ ghirāṃ viśvāyurvṛṣabho vayodhāḥ | 
ā no ghahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan || 
tamaṅghirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām | 
druho vi yāhi bahulā adevīḥ svaśca no maghavan sātaye dhāḥ || 
mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāramāsām | 
indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi ghojito naḥ || 
adediṣṭa vṛtrahā ghopatirghā antaḥ kṛṣṇānaruṣairdhāmabhirghāt | 
pra sūnṛtā diśamāna ṛtena duraśca viśvā avṛṇodapa svāḥ || 
śunaṃ huvema ... ||
Next: Hymn 32