Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 30
इछन्ति तवा सोम्यासः सखायः सुन्वन्ति सोमं दधति परयांसि | 
तितिक्षन्ते अभिशस्तिं जनानामिन्द्र तवदा कश्चन हि परकेतः || 
न ते दूरे परमा चिद रजांस्या तु पर याहि हरिवो हरिभ्याम | 
सथिराय वर्ष्णे सवना कर्तेमा युक्ता गरावाणः समिधाने अग्नौ || 
इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्र्घावान | 
यदुग्रो धा बाधितो मर्त्येषु कव तया ते वर्षभ वीर्याणि || 
तवं हि षमा चयावयन्नच्युतान्येको वर्त्रा चरसि जिघ्नमानः | 
तव दयावाप्र्थिवी पर्वतासो.अनु वरताय निमितेव तस्थुः || 
उताभये पुरुहूत शरवोभिरेको दर्ळ्हमवदो वर्त्रहा सन | 
इमे चिदिन्द्र रोदसी अपारे यत संग्र्भ्णा मघवन काशिरित ते || 
पर सू त इन्द्र परवता हरिभ्यां पर ते वज्रः परम्र्णन्नेतु शत्रून | 
जहि परतीचो अनूचः पराचो विश्वं सत्यंक्र्णुहि विष्टमस्तु || 
यस्मै धायुरदधा मर्त्यायाभक्तं चिद भजते गेह्यं सः | 
भद्रा त इन्द्र सुमतिर्घ्र्ताची सहस्रदाना पुरुहूत रातिः || 
सहदानुं पुरुहूत कषियन्तमहस्तमिन्द्र सं पिणक कुणारुम | 
अभि वर्त्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ || 
नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ | 
अस्तभ्नाद दयां वर्षभो अन्तरिक्षमर्षन्त्वापस्त्वयेह परसूताः || 
अलात्र्णो वल इन्द्र वरजो गोः पुरा हन्तोर्भयमानो वयार | 
सुगान पथो अक्र्णोन निरजे गाः परावन वाणीः पुरुहूतं धमन्तीः || 
एको दवे वसुमती समीची इन्द्र आ पप्रौ पर्थिवीमुत दयाम | 
उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान || 
दिशः सूर्यो न मिनाति परदिष्टा दिवे-दिवे हर्यश्वप्रसूताः | 
सं यदानळ अध्वन आदिदश्वैर्विमोचनं कर्णुते तत तवस्य || 
दिद्र्क्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम | 
विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुक्र्तापुरूणि || 
महि जयोतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः | 
विश्वं सवाद्म सम्भ्र्तमुस्रियायां यत सीमिन्द्रो अदधाद भोजनाय || 
इन्द्र दर्ह्य यामकोशा अभूवन यज्ञाय शिक्ष गर्णते सखिभ्यः | 
दुर्मायवो दुरेवा मर्त्यासो निषङगिणो रिपवो हन्त्वासः || 
सं घोषः शर्ण्वे.अवमैरमित्रैर्जही नयेष्वशनिं तपिष्ठाम | 
वर्श्चेमधस्ताद वि रुजा सहस्व जहि रक्षो मघवन रन्धयस्व || 
उद वर्ह रक्षः सहमूलमिन्द्र वर्श्चा मध्यं परत्यग्रंश्र्णीहि | 
आ कीवतः सललूकं चकर्थ बरह्मद्विषे तपुषिं हेतिमस्य || 
सवस्तये वाजिभिश्च परणेतः सं यन महीरिष आसत्सिपूर्वीः | 
रायो वन्तारो बर्हतः सयामास्मे अस्तु भग इन्द्रप्रजावान || 
आ नो भर भगमिन्द्र दयुमन्तं नि ते देष्णस्य धीमहि पररेके | 
ऊर्व इव पप्रथे कामो अस्मे तमा पर्ण वसुपते वसूनाम || 
इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च | 
सवर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहःकुशिकासो अक्रन || 
आ नो गोत्रा दर्द्र्हि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः | 
दिवक्षा असि वर्षभ सत्यशुष्मो.अस्मभ्यं सु मघवन बोधि गोदाः || 
शुनं हुवेम मघवानमिन्द्रमस्मिन भरे नर्तमं वाजसातौ | 
शर्ण्वन्तमुग्रमूतये समत्सु घनन्तं वर्त्राणि संजितं धनानाम ||
ichanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi | 
titikṣante abhiśastiṃ janānāmindra tvadā kaścana hi praketaḥ || 
na te dūre paramā cid rajāṃsyā tu pra yāhi harivo haribhyām | 
sthirāya vṛṣṇe savanā kṛtemā yuktā ghrāvāṇaḥ samidhāne aghnau || 
indraḥ suśipro maghavā tarutro mahāvrātastuvikūrmirṛghāvān | 
yadughro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi || 
tvaṃ hi ṣmā cyāvayannacyutānyeko vṛtrā carasi jighnamānaḥ | 
tava dyāvāpṛthivī parvatāso.anu vratāya nimiteva tasthuḥ || 
utābhaye puruhūta śravobhireko dṛḷhamavado vṛtrahā san | 
ime cidindra rodasī apāre yat saṃghṛbhṇā maghavan kāśirit te || 
pra sū ta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇannetu śatrūn | 
jahi pratīco anūcaḥ parāco viśvaṃ satyaṃkṛṇuhi viṣṭamastu || 
yasmai dhāyuradadhā martyāyābhaktaṃ cid bhajate ghehyaṃ saḥ | 
bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rātiḥ || 
sahadānuṃ puruhūta kṣiyantamahastamindra saṃ piṇak kuṇārum | 
abhi vṛtraṃ vardhamānaṃ piyārumapādamindra tavasā jaghantha || 
ni sāmanāmiṣirāmindra bhūmiṃ mahīmapārāṃ sadane sasattha | 
astabhnād dyāṃ vṛṣabho antarikṣamarṣantvāpastvayeha prasūtāḥ || 
alātṛṇo vala indra vrajo ghoḥ purā hantorbhayamāno vyāra | 
sughān patho akṛṇon niraje ghāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ || 
eko dve vasumatī samīcī indra ā paprau pṛthivīmuta dyām | 
utāntarikṣādabhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān || 
diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ | 
saṃ yadānaḷ adhvana ādidaśvairvimocanaṃ kṛṇute tat tvasya || 
didṛkṣanta uṣaso yāmannaktorvivasvatyā mahi citramanīkam | 
viśve jānanti mahinā yadāghādindrasya karma sukṛtāpurūṇi || 
mahi jyotirnihitaṃ vakṣaṇāsvāmā pakvaṃ carati bibhratī ghauḥ | 
viśvaṃ svādma sambhṛtamusriyāyāṃ yat sīmindro adadhād bhojanāya || 
indra dṛhya yāmakośā abhūvan yajñāya śikṣa ghṛṇate sakhibhyaḥ | 
durmāyavo durevā martyāso niṣaṅghiṇo ripavo hantvāsaḥ || 
saṃ ghoṣaḥ śṛṇve.avamairamitrairjahī nyeṣvaśaniṃ tapiṣṭhām | 
vṛścemadhastād vi rujā sahasva jahi rakṣo maghavan randhayasva || 
ud vṛha rakṣaḥ sahamūlamindra vṛścā madhyaṃ pratyaghraṃśṛṇīhi | 
ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetimasya || 
svastaye vājibhiśca praṇetaḥ saṃ yan mahīriṣa āsatsipūrvīḥ | 
rāyo vantāro bṛhataḥ syāmāsme astu bhagha indraprajāvān || 
ā no bhara bhaghamindra dyumantaṃ ni te deṣṇasya dhīmahi prareke | 
ūrva iva paprathe kāmo asme tamā pṛṇa vasupate vasūnām || 
imaṃ kāmaṃ mandayā ghobhiraśvaiścandravatā rādhasā paprathaśca | 
svaryavo matibhistubhyaṃ viprā indrāya vāhaḥkuśikāso akran || 
ā no ghotrā dardṛhi ghopate ghāḥ samasmabhyaṃ sanayo yantu vājāḥ | 
divakṣā asi vṛṣabha satyaśuṣmo.asmabhyaṃ su maghavan bodhi ghodāḥ || 
śunaṃ huvema maghavānamindramasmin bhare nṛtamaṃ vājasātau | 
śṛṇvantamughramūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||
Next: Hymn 31