Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 29
अस्तीदमधिमन्थनमस्ति परजननं कर्तम | 
एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा || 
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु | 
दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः || 
उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान | 
अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट || 
इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि | 
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे || 
मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम | 
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम || 
यदी मन्थन्ति बाहुभिर्वि रोचते.अश्वो न वाज्यरुषो वनेष्वा | 
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन || 
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः | 
यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु || 
सीद होतः सव उ लोके चिकित्वान सादया यज्ञं सुक्र्तस्य योनौ | 
देवावीर्देवान हविषा यजास्यग्ने बर्हद यजमाने वयो धाः || 
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ | 
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून || 
अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः | 
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः || 
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद विजायते | 
मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि || 
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः | 
अग्ने सवध्वरा कर्णु देवान देवयते यज || 
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम | 
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते || 
पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि | 
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत || 
अमित्रायुधो मरुतामिव परयाः परथमजा बरह्मणो विश्वमिद विदुः | 
दयुम्नवद बरह्म कुशिकास एरिर एक-एको दमे अग्निं समीधिरे || 
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह | 
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ||
astīdamadhimanthanamasti prajananaṃ kṛtam | 
etāṃ viśpatnīmā bharāghniṃ manthāma pūrvathā || 
araṇyornihito jātavedā gharbha iva sudhito gharbhiṇīṣu | 
dive-diva īḍyo jāghṛvadbhirhaviṣmadbhirmanuṣyebhiraghniḥ || 
uttānāyāmava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna | 
aruṣastūpo ruśadasya pāja iḷāyās putro vayune.ajaniṣṭa || 
iḷāyāstvā pade vayaṃ nābhā pṛthivyā adhi | 
jātavedo ni dhīmahyaghne havyāya voḷhave || 
manthatā naraḥ kavimadvayantaṃ pracetasamamṛtaṃ supratīkam | 
yajñasya ketuṃ prathamaṃ purastādaghniṃ naro janayatā suśevam || 
yadī manthanti bāhubhirvi rocate.aśvo na vājyaruṣo vaneṣvā | 
citro na yāmannaśvinoranivṛtaḥ pari vṛṇaktyaśmanastṛṇā dahan || 
jāto aghnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ | 
yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāhamadadhuradhvareṣu || 
sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau | 
devāvīrdevān haviṣā yajāsyaghne bṛhad yajamāne vayo dhāḥ || 
kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo.asredhanta itana vājamacha | 
ayamaghniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn || 
ayaṃ te yonirṛtviyo yato jāto arocathāḥ | 
taṃ jānannaghna ā sīdāthā no vardhayā ghiraḥ || 
tanūnapāducyate gharbha āsuro narāśaṃso bhavati yad vijāyate | 
mātariśvā yadamimīta mātari vātasya sargho abhavatsarīmaṇi || 
sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ | 
aghne svadhvarā kṛṇu devān devayate yaja || 
ajījanannamṛtaṃ martyāso.asremāṇaṃ taraṇiṃ vīḷujambham | 
daśa svasāro aghruvaḥ samīcīḥ pumāṃsaṃ jātamabhi saṃ rabhante || 
pra saptahotā sanakādarocata māturupasthe yadaśocadūdhani | 
na ni miṣati suraṇo dive-dive yadasurasya jaṭharādajāyata || 
amitrāyudho marutāmiva prayāḥ prathamajā brahmaṇo viśvamid viduḥ | 
dyumnavad brahma kuśikāsa erira eka-eko dame aghniṃ samīdhire || 
yadadya tvā prayati yajñe asmin hotaścikitvo.avṛṇīmahīha | 
dhruvamayā dhruvamutāśamiṣṭhāḥ prajānan vidvānupa yāhi somam ||
Next: Hymn 30