Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 28
अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः | 
परातःसावेधियावसो || 
पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः | 
तं जुषस्व यविष्ठ्य || 
अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम | 
सहसः सूनुरस्यध्वरे हितः || 
माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व | 
अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः || 
अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम | 
अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम || 
अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः | 
जुषस्व तिरोह्न्यम ||
aghne juṣasva no haviḥ puroḷāśaṃ jātavedaḥ | 
prātaḥsāvedhiyāvaso || 
puroḷā aghne pacatastubhyaṃ vā ghā pariṣkṛtaḥ | 
taṃ juṣasva yaviṣṭhya || 
aghne vīhi puroḷāṣamāhutaṃ tiroahnyam | 
sahasaḥ sūnurasyadhvare hitaḥ || 
mādhyandine savane jātavedaḥ puroḷāśamiha kave juṣasva | 
aghne yahvasya tava bhāghadheyaṃ na pra minanti vidatheṣu dhīrāḥ || 
aghne tṛtīye savane hi kāniṣaḥ puroḷāśaṃ sahasaḥ sūnavāhutam | 
athā deveṣvadhvaraṃ vipanyayā dhā ratnavantamamṛteṣu jāghṛvim || 
aghne vṛdhāna āhutiṃ puroḷāśaṃ jātavedaḥ | 
juṣasva tiroahnyam ||
Next: Hymn 29