Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 27
पर वो वाजा अभिद्यवो हविष्मन्तो घर्ताच्या | 
देवाञ जिगातिसुम्नयुः || 
ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम | 
शरुष्टीवानं धितावानम || 
अग्ने शकेम ते वयं यमं देवस्य वाजिनः | 
अति दवेषांसि तरेम || 
समिध्यमानो अध्वरे.अग्निः पावक ईड्यः | 
शोचिष्केशस्तमीमहे || 
पर्थुपाजा अमर्त्यो घर्तनिर्णिक सवाहुतः | 
अग्निर्यज्ञस्य हव्यवाट || 
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः | 
आ चक्रुरग्निमूतये || 
होता देवो अमर्त्यः पुरस्तादेति मायया | 
विदथानि परचोदयन || 
वाजी वाजेषु धीयते.अध्वरेषु पर णीयते | 
विप्रो यज्ञस्य साधनः || 
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे | 
दक्षस्यपितरं तना || 
नि तवा दधे वरेण्यं दक्षस्येळा सहस्क्र्त | 
अग्ने सुदीतिमुशिजम || 
अग्निं यन्तुरमप्तुरं रतस्य योगे वनुषः | 
विप्रा वाजैः समिन्धते || 
ऊर्जो नपातमध्वरे दीदिवांसमुप दयवि | 
अग्निमीळे कविक्रतुम || 
ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः | 
समग्निरिध्यत || 
ए वर्षा || 
वर्षो अग्निः समिध्यते.अश्वो न देववाहनः | 
तं हविष्मन्त ईळते || 
वर्षणं तवा वयं वर्षन वर्षणः समिधीमहि | 
अग्ने दीद्यतं बर्हत ||
pra vo vājā abhidyavo haviṣmanto ghṛtācyā | 
devāñ jighātisumnayuḥ || 
īḷe aghniṃ vipaścitaṃ ghirā yajñasya sādhanam | 
śruṣṭīvānaṃ dhitāvānam || 
aghne śakema te vayaṃ yamaṃ devasya vājinaḥ | 
ati dveṣāṃsi tarema || 
samidhyamāno adhvare.aghniḥ pāvaka īḍyaḥ | 
śociṣkeśastamīmahe || 
pṛthupājā amartyo ghṛtanirṇik svāhutaḥ | 
aghniryajñasya havyavāṭ || 
taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ | 
ā cakruraghnimūtaye || 
hotā devo amartyaḥ purastādeti māyayā | 
vidathāni pracodayan || 
vājī vājeṣu dhīyate.adhvareṣu pra ṇīyate | 
vipro yajñasya sādhanaḥ || 
dhiyā cakre vareṇyo bhūtānāṃ gharbhamā dadhe | 
dakṣasyapitaraṃ tanā || 
ni tvā dadhe vareṇyaṃ dakṣasyeḷā sahaskṛta | 
aghne sudītimuśijam || 
aghniṃ yanturamapturaṃ ṛtasya yoghe vanuṣaḥ | 
viprā vājaiḥ samindhate || 
ūrjo napātamadhvare dīdivāṃsamupa dyavi | 
aghnimīḷe kavikratum || 
īḷenyo namasyastirastamāṃsi darśataḥ | 
samaghniridhyat || 
e vṛṣā || 
vṛṣo aghniḥ samidhyate.aśvo na devavāhanaḥ | 
taṃ haviṣmanta īḷate || 
vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahi | 
aghne dīdyataṃ bṛhat ||
Next: Hymn 28