Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 26
वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम | 
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे || 
तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम | 
बर्हस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिं रघुष्यदम || 
अश्वो न करन्दञ जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे | 
स नो अग्निः सुवीर्यं सवश्व्यं दधातु रत्नमम्र्तेषु जाग्र्विः || 
पर यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पर्षतीरयुक्षत | 
बर्हदुक्षो मरुतो विश्ववेदसः पर वेपयन्तिपर्वतानदाभ्याः || 
अग्निश्रियो मरुतो विश्वक्र्ष्टय आ तवेषमुग्रमव ईमहे वयम | 
ते सवानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः || 
वरातं-वरातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे | 
पर्षदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः || 
अग्निरस्मि जन्मना जातवेदा घर्तं मे चक्षुरम्र्तं म आसन | 
अर्कस्त्रिधातू रजसो विमानो.अजस्रो घर्मो हविरस्मि नाम || 
तरिभिः पवित्रैरपुपोद धयर्कं हर्दा मतिं जयोतिरनु परजानन | 
वर्षिष्ठं रत्नमक्र्त सवधाभिरादिद दयावाप्र्थिवी पर्यपश्यत || 
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम | 
मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तं सत्यवाचम ||
vaiśvānaraṃ manasāghniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam | 
sudānuṃ devaṃ rathiraṃ vasūyavo ghīrbhī raṇvaṃkuśikāso havāmahe || 
taṃ śubhramaghnimavase havāmahe vaiśvānaraṃ mātariśvānamukthyam | 
bṛhaspatiṃ manuṣo devatātaye vipraṃ śrotāramatithiṃ raghuṣyadam || 
aśvo na krandañ janibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryughe-yughe | 
sa no aghniḥ suvīryaṃ svaśvyaṃ dadhātu ratnamamṛteṣu jāghṛviḥ || 
pra yantu vājāstaviṣībhiraghnayaḥ śubhe sammiṣlāḥ pṛṣatīrayukṣata | 
bṛhadukṣo maruto viśvavedasaḥ pra vepayantiparvatānadābhyāḥ || 
aghniśriyo maruto viśvakṛṣṭaya ā tveṣamughramava īmahe vayam | 
te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ || 
vrātaṃ-vrātaṃ ghaṇaṃ-ghaṇaṃ suśastibhiraghnerbhāmaṃ marutāmoja īmahe | 
pṛṣadaśvāso anavabhrarādhaso ghantāro yajñaṃ vidatheṣu dhīrāḥ || 
aghnirasmi janmanā jātavedā ghṛtaṃ me cakṣuramṛtaṃ ma āsan | 
arkastridhātū rajaso vimāno.ajasro gharmo havirasmi nāma || 
tribhiḥ pavitrairapupod dhyarkaṃ hṛdā matiṃ jyotiranu prajānan | 
varṣiṣṭhaṃ ratnamakṛta svadhābhirādid dyāvāpṛthivī paryapaśyat || 
śatadhāramutsamakṣīyamāṇaṃ vipaścitaṃ pitaraṃ vaktvānām | 
meḷiṃ madantaṃ pitrorupasthe taṃ rodasī pipṛtaṃ satyavācam ||
Next: Hymn 27