Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 22
अयं सो अग्निर्यस्मिन सोममिन्द्रः सुतं दधे जठरे वावशानः | 
सहस्रिणं वाजमत्यं न सप्तिं ससवान सन सतूयसे जातवेदः || 
अग्ने यत ते दिवि वर्चः पर्थिव्यां यदोषधीष्वप्स्वा यजत्र | 
येनान्तरिक्षमुर्वाततन्थ तवेषः स भानुरर्णवो नर्चक्षाः || 
अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये | 
या रोचने परस्तात सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः || 
पुरीष्यासो अग्नयः परावणेभिः सजोषसः | 
जुषन्तां यज्ञमद्रुहो.अनमीवा इषो महीः || 
इळामग्ने ... ||
ayaṃ so aghniryasmin somamindraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ | 
sahasriṇaṃ vājamatyaṃ na saptiṃ sasavān san stūyase jātavedaḥ || 
aghne yat te divi varcaḥ pṛthivyāṃ yadoṣadhīṣvapsvā yajatra | 
yenāntarikṣamurvātatantha tveṣaḥ sa bhānurarṇavo nṛcakṣāḥ || 
aghne divo arṇamachā jighāsyachā devānūciṣe dhiṣṇyāye | 
yā rocane parastāt sūryasya yāścāvastādupatiṣṭhaṇta āpaḥ || 
purīṣyāso aghnayaḥ prāvaṇebhiḥ sajoṣasaḥ | 
juṣantāṃ yajñamadruho.anamīvā iṣo mahīḥ || 
iḷāmaghne ... ||
Next: Hymn 23