Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 21
इमं नो यज्ञमम्र्तेषु धेहीमा हव्या जातवेदो जुषस्व | 
सतोकानामग्ने मेदसो घर्तस्य होतः पराशान परथमो निषद्य || 
घर्तवन्तः पावक ते सतोका शचोतन्ति मेदसः | 
सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम || 
तुभ्यं सतोका घर्तश्चुतो.अग्ने विप्राय सन्त्य | 
रषिः शरेष्ठः समिध्यसे यज्ञस्य पराविता भव || 
तुभ्यं शचोतन्त्यध्रिगो शचीव सतोकासो अग्ने मेदसो घर्तस्य | 
कविशस्तो बर्हता भानुनागा हव्या जुषस्व मेधिर || 
ओजिष्ठं ते मध्यतो मेद उद्भ्र्तं पर ते वयं ददामहे | 
शचोतन्ति ते वसो सतोका अधि तवचि परति तान देवशो विहि ||
imaṃ no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva | 
stokānāmaghne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya || 
ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ | 
svadharman devavītaye śreṣṭhaṃ no dhehi vāryam || 
tubhyaṃ stokā ghṛtaścuto.aghne viprāya santya | 
ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava || 
tubhyaṃ ścotantyadhrigho śacīva stokāso aghne medaso ghṛtasya | 
kaviśasto bṛhatā bhānunāghā havyā juṣasva medhira || 
ojiṣṭhaṃ te madhyato meda udbhṛtaṃ pra te vayaṃ dadāmahe | 
ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi ||
Next: Hymn 22