Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 20
अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः | 
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः || 
अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः | 
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन || 
अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम | 
याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो || 
अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा | 
स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम || 
ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम | 
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ||
aghnimuṣasamaśvinā dadhikrāṃ vyuṣṭiṣu havate vahnirukthaiḥ | 
sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ || 
aghne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ | 
tisra u te tanvo devavātāstābhirnaḥ pāhi ghiro aprayuchan || 
aghne bhūrīṇi tava jātavedo deva svadhāvo.amṛtasya nāma | 
yāśca māyā māyināṃ viśvaminva tve pūrvīḥ sandadhuḥpṛṣṭabandho || 
aghnirnetā bhagha iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā | 
sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā ghṛṇantam || 
dadahikrāmaghnimuṣasaṃ ca devīṃ bṛhaspatiṃ savitāraṃ cadevam | 
aśvinā mitrāvaruṇā bhaghaṃ ca vasūn rudrānādityāniha huve ||
Next: Hymn 21