Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 19
अग्निं होतारं पर वर्णे मियेधे गर्त्सं कविं विश्वविदममूरम | 
स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि || 
पर ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घर्ताचीम | 
परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत || 
स तेजीयसा मनसा तवोत उत शिक्ष सवपत्यस्य शिक्षोः | 
अग्ने रायो नर्तमस्य परभूतौ भूयाम ते सुष्टुतयश्च वस्वः || 
भूरीणि हि तवे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः | 
स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि || 
यत तवा होतारमनजन मियेधे निषादयन्तो यजथाय देवाः | 
स तवं नो अग्ने.अवितेह बोध्यधि शरवांसि धेहि नस्तनूषु ||
aghniṃ hotāraṃ pra vṛṇe miyedhe ghṛtsaṃ kaviṃ viśvavidamamūram | 
sa no yakṣad devatātā yajīyān rāye vājāya vanatemaghāni || 
pra te aghne haviṣmatīmiyarmyachā sudyumnāṃ rātinīṃ ghṛtācīm | 
pradakṣiṇid devatātimurāṇaḥ saṃ rātibhirvasubhiryajñamaśret || 
sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ | 
aghne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaśca vasvaḥ || 
bhūrīṇi hi tve dadhire anīkāghne devasya yajyavo janāsaḥ | 
sa ā vaha devatātiṃ yaviṣṭha śardho yadadya divyaṃyajāsi || 
yat tvā hotāramanajan miyedhe niṣādayanto yajathāya devāḥ | 
sa tvaṃ no aghne.aviteha bodhyadhi śravāṃsi dhehi nastanūṣu ||
Next: Hymn 20