Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 18
भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः | 
पुरुद्रुहो हि कषितयो जनानां परति परतीचीर्दहतादरातीः || 
तपो शवग्ने अन्तरानमित्रान तपा शंसमररुषः परस्य | 
तपो वसो चिकितानो अचित्तान वि ते तिष्ठन्तामजरा अयासः || 
इध्मेनाग्न इछमानो घर्तेन जुहोमि हव्यं तरसे बलाय | 
यावदीशे बरह्मणा वन्दमान इमां धियं शतसेयाय देवीम || 
उच्छोचिषा सहसस पुत्र सतुतो बर्हद वयः शशमानेषु धेहि | 
रेवदग्ने विश्वामित्रेषु शं योर्मर्म्र्ज्मा ते तन्वं भूरि कर्त्वः || 
कर्धि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत समिद्धः | 
सतोतुर्दुरोणे सुभगस्य रेवत सर्प्रा करस्ना दधिषे वपूंषि ||
bhavā no aghne sumanā upetau sakheva sakhye pitareva sādhuḥ | 
purudruho hi kṣitayo janānāṃ prati pratīcīrdahatādarātīḥ || 
tapo śvaghne antarānamitrān tapā śaṃsamararuṣaḥ parasya | 
tapo vaso cikitāno acittān vi te tiṣṭhantāmajarā ayāsaḥ || 
idhmenāghna ichamāno ghṛtena juhomi havyaṃ tarase balāya | 
yāvadīśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm || 
ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi | 
revadaghne viśvāmitreṣu śaṃ yormarmṛjmā te tanvaṃ bhūri kṛtvaḥ || 
kṛdhi ratnaṃ susanitardhanānāṃ sa ghedaghne bhavasi yat samiddhaḥ | 
stoturduroṇe subhaghasya revat sṛprā karasnā dadhiṣe vapūṃṣi ||
Next: Hymn 19