Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 17
समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः | 
शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान || 
यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान | 
एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य || 
तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने | 
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः || 
अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः | 
तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम || 
यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ||
samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāraḥ | 
śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño aghniryajathāya devān || 
yathāyajo hotramaghne pṛthivyā yathā divo jātavedaścikitvān | 
evānena haviṣā yakṣi devān manuṣvad yajñaṃ pra tiremamadya || 
trīṇyāyūṃṣi tava jātavedastisra ājānīruṣasaste aghne | 
tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śaṃ yoḥ || 
aghniṃ sudītiṃ sudṛśaṃ ghṛṇanto namasyāmastveḍyaṃ jātavedaḥ | 
tvāṃ dūtamaratiṃ havyavāhaṃ devā akṛṇvannamṛtasya nābhim || 
yastvad dhotā pūrvo aghne yajīyān dvitā ca sattā svadhayā ca śambhuḥ tasyānu dharma pra yajā cikitvo.atha no dhā adhvaraṃ devavītau ||
Next: Hymn 18