Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 16
अयमग्निः सुवीर्यस्येशे महः सौभगस्य | 
राय ईशे सवपत्यस्य गोमत ईशे वर्त्रहथानाम || 
इमं नरो मरुतः सश्चता वर्धं यस्मिन रायः शेव्र्धासः | 
अभि ये सन्ति पर्तनासु दूढ्यो विश्वाहा शत्रुमादभुः || 
स तवं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य | 
तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्य शुष्मिणः || 
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः | 
आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम || 
मा नो अग्ने.अमतये मावीरतायै रीरधः | 
मागोतायै सहसस पुत्र मा निदे.अप दवेषांस्या कर्धि || 
शग्धि वाजस्य सुभग परजावतो.अग्ने बर्हतो अध्वरे | 
संराया भूयसा सर्ज मयोभुना तुविद्युम्न यशस्वता ||
ayamaghniḥ suvīryasyeśe mahaḥ saubhaghasya | 
rāya īśe svapatyasya ghomata īśe vṛtrahathānām || 
imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ | 
abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrumādabhuḥ || 
sa tvaṃ no rāyaḥ śiśīhi mīḍhvo aghne suviryasya | 
tuvidyumna varṣiṣṭhasya prajāvato.anamīvasya śuṣmiṇaḥ || 
cakriryo viśvā bhuvanābhi sāsahiścakrirdeveṣvā duvaḥ | 
ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām || 
mā no aghne.amataye māvīratāyai rīradhaḥ | 
māghotāyai sahasas putra mā nide.apa dveṣāṃsyā kṛdhi || 
śaghdhi vājasya subhagha prajāvato.aghne bṛhato adhvare | 
saṃrāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā ||
Next: Hymn 17