Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 15
वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः | 
सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ || 
तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः | 
जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात || 
तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि | 
वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ || 
अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान | 
यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते || 
अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः | 
रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके || 
पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे | 
देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात || 
इळामग्ने ... ||
vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ | 
suśarmaṇo bṛhataḥ śarmaṇi syāmaghnerahaṃ suhavasya praṇītau || 
tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi ghopāḥ | 
janmeva nityaṃ tanayaṃ juṣasva stomaṃ me aghne tanvā sujāta || 
tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsvaghne aruṣo vibhāhi | 
vaso neṣi ca parṣi cātyaṃhaḥ kṛdhī no rāya uśijo yaviṣṭha || 
aṣāḷho aghne vṛṣabho didīhi puro viśvāḥ saubhaghā saṃjighīvān | 
yajñasya netā prathamasya pāyorjātavedo bṛhataḥ supraṇīte || 
achidrā śarma jaritaḥ purūṇi devānachā dīdyānaḥ sumedhāḥ | 
ratho na sasnirabhi vakṣi vājamaghne tvaṃ rodasīnaḥ sumeke || 
pra pīpaya vṛṣabha jinva vājānaghne tvaṃ rodasī naḥ sudoghe | 
devebhirdeva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt || 
iḷāmaghne ... ||
Next: Hymn 16