Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 14
आ होता मन्द्रो विदथान्यस्थात सत्यो यज्वा कवितमः सवेधाः | 
विद्युद्रथः सहसस पुत्रो अग्निः शोचिष्केशः पर्थिव्यां पाजो अश्रेत || 
अयामि ते नमौक्तिं जुषस्व रतावस्तुभ्यं चेतते सहस्वः | 
विद्वाना वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र || 
दरवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरछ | 
यत सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे || 
मित्रश्च तुभ्यं वरुणः सहस्वो.अग्ने विश्वे मरुतः सुम्नमर्चन | 
यच्छोचिषा सहसस पुत्र तिष्ठा अभि कषितीः परथयन सूर्यो नॄन || 
वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य | 
यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने || 
तवद धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः | 
तवं देहि सहस्रिणं रयिं नो.अद्रोघेण वचसा सत्यमग्ने || 
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म | 
तवं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अम्र्त सवदेह ||
ā hotā mandro vidathānyasthāt satyo yajvā kavitamaḥ savedhāḥ | 
vidyudrathaḥ sahasas putro aghniḥ śociṣkeśaḥ pṛthivyāṃ pājo aśret || 
ayāmi te namauktiṃ juṣasva ṛtāvastubhyaṃ cetate sahasvaḥ | 
vidvānā vakṣi viduṣo ni ṣatsi madhya ā barhirūtaye yajatra || 
dravatāṃ ta uṣasā vājayantī aghne vātasya pathyābhiracha | 
yat sīmañjanti pūrvyaṃ havirbhirā vandhureva tasthaturduroṇe || 
mitraśca tubhyaṃ varuṇaḥ sahasvo.aghne viśve marutaḥ sumnamarcan | 
yacchociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn || 
vayaṃ te adya rarimā hi kāmamuttānahastā namasopasadya | 
yajiṣṭhena manasā yakṣi devānasredhatā manmanā vipro aghne || 
tvad dhi putra sahaso vi pūrvīrdevasya yantyūtayo vi vājāḥ | 
tvaṃ dehi sahasriṇaṃ rayiṃ no.adrogheṇa vacasā satyamaghne || 
tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma | 
tvaṃ viśvasya surathasya bodhi sarvaṃ tadaghne amṛta svadeha ||
Next: Hymn 15