Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 13
पर वो देवायाग्नये बर्हिष्ठमर्चास्मै | 
गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत || 
रतावा यस्य रोदसी दक्षं सचन्त ऊतयः | 
हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे || 
स यन्ता विप्र एषां स यज्ञानामथा हि षः | 
अग्निं तं वो दुवस्यत दाता यो वनिता मघम || 
स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा | 
यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा || 
दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः | 
रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम || 
उत नो बरह्मन्नविष उक्थेषु देवहूतमः | 
शं नः शोचामरुद्व्र्धो.अग्ने सहस्रसातमः || 
नू नो रास्व सहस्रवत तोकवत पुष्टिमद वसु | 
दयुमदग्ने सुवीर्यं वर्षिष्थमनुपक्षितम ||
pra vo devāyāghnaye barhiṣṭhamarcāsmai | 
ghamad devebhirāsa no yajiṣṭho barhirā sadat || 
ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ | 
haviṣmantastamīḷate taṃ saniṣyanto.avase || 
sa yantā vipra eṣāṃ sa yajñānāmathā hi ṣaḥ | 
aghniṃ taṃ vo duvasyata dātā yo vanitā magham || 
sa naḥ śarmāṇi vītaye.aghniryachatu śantamā | 
yato naḥpruṣṇavad vasu divi kṣitibhyo apsvā || 
dīdivāṃsamapūrvyaṃ vasvībhirasya dhītibhiḥ | 
ṛkvāṇo aghnimindhate hotāraṃ viśpatiṃ viśām || 
uta no brahmannaviṣa uktheṣu devahūtamaḥ | 
śaṃ naḥ śocāmarudvṛdho.aghne sahasrasātamaḥ || 
nū no rāsva sahasravat tokavat puṣṭimad vasu | 
dyumadaghne suvīryaṃ varṣiṣthamanupakṣitam ||
Next: Hymn 14