Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 12
इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम | 
अस्य पातं धियेषिता || 
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः | 
अया पातमिमं सुतम || 
इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे | 
ता सोमस्येह तर्म्पताम || 
तोशा वर्त्रहणा हुवे सजित्वानापराजिता | 
इन्द्राग्नी वाजसातमा || 
पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः | 
इन्द्राग्नी इष आ वर्णे || 
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम | 
साकमेकेन कर्मणा || 
इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः | 
रतस्य पथ्या अनु || 
इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च | 
युवोरप्तूर्यं हितम || 
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः | 
तद वांचेति पर वीर्यम ||
indrāghnī ā ghataṃ sutaṃ ghīrbhirnabho vareṇyam | 
asya pātaṃ dhiyeṣitā || 
indrāghnī jarituḥ sacā yajño jighāti cetanaḥ | 
ayā pātamimaṃ sutam || 
indramaghniṃ kavichadā yajñasya jūtyā vṛṇe | 
tā somasyeha tṛmpatām || 
tośā vṛtrahaṇā huve sajitvānāparājitā | 
indrāghnī vājasātamā || 
pra vāmarcantyukthino nīthāvido jaritāraḥ | 
indrāghnī iṣa ā vṛṇe || 
indrāghnī navatiṃ puro dāsapatnīradhūnutam | 
sākamekena karmaṇā || 
indrāghnī apasas paryupa pra yanti dhītayaḥ | 
ṛtasya pathyā anu || 
indrāghnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca | 
yuvoraptūryaṃ hitam || 
indrāghnī rocanā divaḥ pari vājeṣu bhūṣathaḥ | 
tad vāṃceti pra vīryam ||
Next: Hymn 13