Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 11
अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः | 
स वेद यज्ञमानुषक || 
स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः | 
अग्निर्धिया सं रण्वति || 
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः | 
अर्थं हयस्य तरणि || 
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम | 
वह्निं देवाक्र्ण्वत || 
अदाभ्यः पुरेता विशामग्निर्मानुषीणाम | 
तूर्णी रथः सदा नवः || 
साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः | 
अग्निस्तुविश्रवस्तमः || 
अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः | 
कषयं पावकशोचिषः || 
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः | 
विप्रासो जातवेदसः || 
अग्ने विश्वानि वार्या वाजेषु सनिषामहे | 
तवे देवास एरिरे ||
aghnirhotā purohito.adhvarasya vicarṣaṇiḥ | 
sa veda yajñamānuṣak || 
sa havyavāḷ amartya uśigh dūtas canohitaḥ | 
aghnirdhiyā saṃ ṛṇvati || 
aghnirdhiyā sa cetati keturyajñasya pūrvyaḥ | 
arthaṃ hyasya taraṇi || 
aghniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam | 
vahniṃ devāakṛṇvata || 
adābhyaḥ puraetā viśāmaghnirmānuṣīṇām | 
tūrṇī rathaḥ sadā navaḥ || 
sāhvān viśvā abhiyujaḥ kraturdevānāmamṛktaḥ | 
aghnistuviśravastamaḥ || 
abhi prayāṃsi vāhasā dāśvānaśnoti martyaḥ | 
kṣayaṃ pāvakaśociṣaḥ || 
pari viśvāni sudhitāghneraśyāma manmabhiḥ | 
viprāso jātavedasaḥ || 
aghne viśvāni vāryā vājeṣu saniṣāmahe | 
tve devāsa erire ||
Next: Hymn 12