Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 10
तवामग्ने मनीषिणः सम्राजं चर्षणीनाम | 
देवं मर्तास इन्धते समध्वरे || 
तवां यज्ञेष्व रत्विजमग्ने होतारमीळते | 
गोपा रतस्य दीदिहि सवे दमे || 
स घा यस्ते ददाशति समिधा जातवेदसे | 
सो अग्ने धत्तेसुवीर्यं स पुष्यति || 
स केतुरध्वराणामग्निर्देवेभिरा गमत | 
अञ्जानः सप्त होत्र्भिर्हविष्मते || 
पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत | 
विपां जयोतींषि बिभ्रते न वेधसे || 
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः | 
महे वाजायद्रविणाय दर्शतः || 
अग्ने यजिष्ठो अध्वरे देवान देवयते यज | 
होता मन्द्रो विराजस्यति सरिधः || 
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम | 
भवा सतोत्र्भ्योन्तमः सवस्तये || 
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते | 
हव्यवाहममर्त्यं सहोव्र्धम ||
tvāmaghne manīṣiṇaḥ samrājaṃ carṣaṇīnām | 
devaṃ martāsa indhate samadhvare || 
tvāṃ yajñeṣv ṛtvijamaghne hotāramīḷate | 
ghopā ṛtasya dīdihi sve dame || 
sa ghā yaste dadāśati samidhā jātavedase | 
so aghne dhattesuvīryaṃ sa puṣyati || 
sa keturadhvarāṇāmaghnirdevebhirā ghamat | 
añjānaḥ sapta hotṛbhirhaviṣmate || 
pra hotre pūrvyaṃ vaco.aghnaye bharatā bṛhat | 
vipāṃ jyotīṃṣi bibhrate na vedhase || 
aghniṃ vardhantu no ghiro yato jāyata ukthyaḥ | 
mahe vājāyadraviṇāya darśataḥ || 
aghne yajiṣṭho adhvare devān devayate yaja | 
hotā mandro virājasyati sridhaḥ || 
sa naḥ pāvaka dīdihi dyumadasme suvīryam | 
bhavā stotṛbhyoantamaḥ svastaye || 
taṃ tvā viprā vipanyavo jāghṛvāṃsaḥ samindhate | 
havyavāhamamartyaṃ sahovṛdham ||
Next: Hymn 11