Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 9
सखायस्त्वा वव्र्महे देवं मर्तास ऊतये | 
अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम || 
कायमानो वना तवं यन मातॄरजगन्नपः | 
न तत तेग्ने परम्र्षे निवर्तनं यद दूरे सन्निहाभवः || 
अति तर्ष्टं ववक्षिथाथैव सुमना असि | 
पर-परान्ये यन्ति पर्यन्य आसते येषां सख्ये असि शरितः || 
ईयिवांसमति सरिधः शश्वतीरति सश्चतः | 
अन्वीमविन्दन निचिरासो अद्रुहो.अप्सु सिंहमिव शरितम || 
सस्र्वांसमिव तमनाग्निमित्था तिरोहितम | 
ऐनं नयन मातरिश्वा परावतो देवेभ्यो मथितं परि || 
तं तवा मर्ता अग्र्भ्णत देवेभ्यो हव्यवाहन | 
विश्वान यद्यज्ञानभिपासि मानुष तव करत्वा यविष्ठ्य || 
तद भद्रं तव दंसना पाकाय चिच्छदयति | 
तवां यदग्ने पशवः समासते समिद्धमपिशर्वरे || 
आ जुहोता सवध्वरं शीरं पावकशोचिषम | 
आशुं दूतमजिरं परत्नमीड्यं शरुष्टी देवं सपर्यत || 
तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन | 
औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद धोतारं नयसादयन्त ||
sakhāyastvā vavṛmahe devaṃ martāsa ūtaye | 
apāṃ napātaṃsubhaghaṃ sudīditiṃ supratūrtimanehasam || 
kāyamāno vanā tvaṃ yan mātṝrajaghannapaḥ | 
na tat teaghne pramṛṣe nivartanaṃ yad dūre sannihābhavaḥ || 
ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi | 
pra-prānye yanti paryanya āsate yeṣāṃ sakhye asi śritaḥ || 
īyivāṃsamati sridhaḥ śaśvatīrati saścataḥ | 
anvīmavindan nicirāso adruho.apsu siṃhamiva śritam || 
sasṛvāṃsamiva tmanāghnimitthā tirohitam | 
ainaṃ nayan mātariśvā parāvato devebhyo mathitaṃ pari || 
taṃ tvā martā aghṛbhṇata devebhyo havyavāhana | 
viśvān yadyajñānabhipāsi mānuṣa tava kratvā yaviṣṭhya || 
tad bhadraṃ tava daṃsanā pākāya cicchadayati | 
tvāṃ yadaghne paśavaḥ samāsate samiddhamapiśarvare || 
ā juhotā svadhvaraṃ śīraṃ pāvakaśociṣam | 
āśuṃ dūtamajiraṃ pratnamīḍyaṃ śruṣṭī devaṃ saparyata || 
trīṇi śatā trī sahasrāṇyaghniṃ triṃśacca devā navacāsaparyan | 
aukṣan ghṛtairastṛṇan barhirasmā ādid dhotāraṃ nyasādayanta ||
Next: Hymn 10