Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 8
अञ्जन्ति तवामध्वरे देवयन्तो वनस्पते मधुना दैव्येन | 
यदूर्ध्वस्तिष्ठा दरविणेह धत्ताद यद वा कषयो मातुरस्या उपस्थे || 
समिद्धस्य शरयमाणः पुरस्ताद बरह्म वन्वानो अजरं सुवीरम | 
आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय || 
उच्छ्रयस्व वनस्पते वर्ष्मन पर्थिव्या अधि | 
सुमिती मीयमानो वर्चो धा यज्ञवाहसे || 
युवा सुवासाः परिवीत आगात स उ शरेयान भवति जायमानः | 
तं धीरासः कवय उन नयन्ति सवाध्यो मनसा देवयन्तः || 
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः | 
पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम || 
यान वो नरो देवयन्तो निमिम्युर्वनस्पते सवधितिर्वा ततक्ष | 
ते देवासः सवरवस्तस्थिवांसः परजावदस्मे दिधिषन्तु रत्नम || 
ये वर्क्णासो अधि कषमि निमितासो यतस्रुचः | 
ते नो वयन्तु वार्यं देवत्रा कषेत्रसाधसः || 
आदित्या रुद्रा वसवः सुनीथा दयावाक्षामा पर्थिवी अन्तरिक्षम | 
सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कर्ण्वन्त्वध्वरस्य केतुम || 
हंसा इव शरेणिशो यतानाः शुक्रा वसानाः सवरवो नागुः | 
उन्नीयमानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः || 
शर्ङगाणीवेच्छ्र्ङगिणां सं दद्र्श्रे चषालवन्तः सवरवः पर्थिव्याम | 
वाघद्भिर्वा विहवे शरोषमाणा अस्मानवन्तु पर्तनाज्येषु || 
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम | 
यं तवामयं सवधितिस्तेजमानः परणिनाय महते सौभगाय ||
añjanti tvāmadhvare devayanto vanaspate madhunā daivyena | 
yadūrdhvastiṣṭhā draviṇeha dhattād yad vā kṣayo māturasyā upasthe || 
samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram | 
āre asmadamatiṃ bādhamāna ucchrayasva mahate saubhaghāya || 
ucchrayasva vanaspate varṣman pṛthivyā adhi | 
sumitī mīyamāno varco dhā yajñavāhase || 
yuvā suvāsāḥ parivīta āghāt sa u śreyān bhavati jāyamānaḥ | 
taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ || 
jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ | 
punanti dhīrā apaso manīṣā devayā vipra udiyarti vācam || 
yān vo naro devayanto nimimyurvanaspate svadhitirvā tatakṣa | 
te devāsaḥ svaravastasthivāṃsaḥ prajāvadasme didhiṣantu ratnam || 
ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ | 
te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ || 
ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam | 
sajoṣaso yajñamavantu devā ūrdhvaṃ kṛṇvantvadhvarasya ketum || 
haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo naāghuḥ | 
unnīyamānāḥ kavibhiḥ purastād devā devānāmapi yanti pāthaḥ || 
śṛṅghāṇīvecchṛṅghiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām | 
vāghadbhirvā vihave śroṣamāṇā asmānavantu pṛtanājyeṣu || 
vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema | 
yaṃ tvāmayaṃ svadhitistejamānaḥ praṇināya mahate saubhaghāya ||
Next: Hymn 9