Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 7
पर य आरुः शितिप्र्ष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः | 
परिक्षिता पितरा सं चरेते पर सर्स्राते दीर्घमायुः परयक्षे || 
दिवक्षसो धेनवो वर्ष्णो अश्वा देवीरा तस्थौ मधुमद वहन्तीः | 
रतस्य तवा सदसि कषेमयन्तं पर्येका चरति वर्तनिं गौः || 
आ सीमरोहत सुयमा भवन्तीः पतिश्चिकित्वान रयिविद रयीणाम | 
पर नीलप्र्ष्ठो अतसस्य धासेस्ता अवासयत पुरुधप्रतीकः || 
महि तवाष्ट्रमूर्जयन्तीरजुर्यं सतभूयमानं वहतो वहन्ति | 
वयङगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश || 
जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति | 
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः || 
उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम | 
उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष || 
अध्वर्युभिः पञ्चभिः सप्त विप्राः परियं रक्षन्ते निहितं पदं वेः | 
पराञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि वरता गुः || 
दैव्या होतारा परथमा ... || 
वर्षायन्ते महे अत्याय पूर्वीर्व्र्ष्णे चित्राय रश्मयः सुयामाः | 
देव होतर्मन्द्रतरश्चिकित्वान महो देवान रोदसी एह वक्षि || 
पर्क्षप्रयजो दरविणः सुवाचः सुकेतव उषसो रेवदूषुः | 
उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य || 
इळामग्ने ... ||
pra ya āruḥ śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ | 
parikṣitā pitarā saṃ carete pra sarsrāte dīrghamāyuḥ prayakṣe || 
divakṣaso dhenavo vṛṣṇo aśvā devīrā tasthau madhumad vahantīḥ | 
ṛtasya tvā sadasi kṣemayantaṃ paryekā carati vartaniṃ ghauḥ || 
ā sīmarohat suyamā bhavantīḥ patiścikitvān rayivid rayīṇām | 
pra nīlapṛṣṭho atasasya dhāsestā avāsayat purudhapratīkaḥ || 
mahi tvāṣṭramūrjayantīrajuryaṃ stabhūyamānaṃ vahato vahanti | 
vyaṅghebhirdidyutānaḥ sadhastha ekāmiva rodasī ā viveśa || 
jānanti vṛṣṇo aruṣasya śevamuta bradhnasya śāsane raṇanti | 
divorucaḥ suruco rocamānā iḷā yeṣāṃ ghaṇyā māhinā ghīḥ || 
uto pitṛbhyāṃ pravidānu ghoṣaṃ maho mahadbhyāmanayanta śūṣam | 
ukṣā ha yatra pari dhānamaktoranu svaṃ dhāma jariturvavakṣa || 
adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitaṃ padaṃ veḥ | 
prāñco madantyukṣaṇo ajuryā devā devānāmanu hi vratā ghuḥ || 
daivyā hotārā prathamā ... || 
vṛṣāyante mahe atyāya pūrvīrvṛṣṇe citrāya raśmayaḥ suyāmāḥ | 
deva hotarmandrataraścikitvān maho devān rodasī eha vakṣi || 
pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revadūṣuḥ | 
uto cidaghne mahinā pṛthivyāḥ kṛtaṃ cidenaḥ saṃ mahe daśasya || 
iḷāmaghne ... ||
Next: Hymn 8