Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 6
पर कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः | 
दक्षिणावाड वाजिनी पराच्येति हविर्भरन्त्यग्नये घर्ताची || 
आ रोदसी अप्र्णा जायमान उत पर रिक्था अध नु परयज्यो | 
दिवश्चिदग्ने महिना पर्थिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः || 
दयौश्च तवा पर्थिवी यज्ञियासो नि होतारं सादयन्ते दमाय | 
यदी विशो मानुषीर्देवयन्तीः परयस्वतीरीळते शुक्रमर्चिः || 
महान सधस्थे धरुव आ निषत्तो.अन्तर्द्यावा माहिने हर्यमाणः | 
आस्क्रे सपत्नी अजरे अम्र्क्ते सबर्दुघे उरुगायस्यधेनू || 
वरता ते अग्ने महतो महानि तव करत्वा रोदसी आ ततन्थ | 
तवं दूतो अभवो जायमानस्त्वं नेता वर्षभ चर्षणीनाम || 
रतस्य वा केशिना योग्याभिर्घ्र्तस्नुवा रोहिता धुरि धिष्व | 
अथा वह देवान देव विश्वान सवध्वरा कर्णुहि जातवेदः || 
दिवश्चिदा ते रुचयन्ते रोका उषो विभातीरनु भासि पूर्वीः | 
अपो यदग्न उशधग वनेषु होतुर्मन्द्रस्य पनयन्त देवाः || 
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः | 
ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः || 
ऐभिरग्ने सरथं याह्यर्वां नानारथं वा विभवो हयश्वाः | 
पत्नीवतस्त्रिंशतं तरींश्च देवाननुष्वधमा वह मादयस्व || 
स होता यस्य रोदसी चिदुर्वी यज्ञं-यज्ञमभि वर्धे गर्णीतः | 
पराची अध्वरेव तस्थतुः सुमेके रतावरी रतजातस्य सत्ये || 
इळामग्ने ... ||
pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ | 
dakṣiṇāvāḍ vājinī prācyeti havirbharantyaghnaye ghṛtācī || 
ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo | 
divaścidaghne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ || 
dyauśca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya | 
yadī viśo mānuṣīrdevayantīḥ prayasvatīrīḷate śukramarciḥ || 
mahān sadhasthe dhruva ā niṣatto.antardyāvā māhine haryamāṇaḥ | 
āskre sapatnī ajare amṛkte sabardughe urughāyasyadhenū || 
vratā te aghne mahato mahāni tava kratvā rodasī ā tatantha | 
tvaṃ dūto abhavo jāyamānastvaṃ netā vṛṣabha carṣaṇīnām || 
ṛtasya vā keśinā yoghyābhirghṛtasnuvā rohitā dhuri dhiṣva | 
athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ || 
divaścidā te rucayante rokā uṣo vibhātīranu bhāsi pūrvīḥ | 
apo yadaghna uśadhagh vaneṣu hoturmandrasya panayanta devāḥ || 
urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ | 
ūmā vā ye suhavāso yajatrā āyemire rathyo aghne aśvāḥ || 
aibhiraghne sarathaṃ yāhyarvāṃ nānārathaṃ vā vibhavo hyaśvāḥ | 
patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamā vaha mādayasva || 
sa hotā yasya rodasī cidurvī yajñaṃ-yajñamabhi vṛdhe ghṛṇītaḥ | 
prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye || 
iḷāmaghne ... ||
Next: Hymn 7