Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 5
परत्यग्निरुषसश्चेकितानो.अबोधि विप्रः पदवीः कवीनाम | 
पर्थुपाजा देवयद्भिः समिद्धो.अप दवारा तमसो वह्निरावः || 
परेद वग्निर्वाव्र्धे सतोमेभिर्गीर्भि सतोतॄणां नमस्य उक्थैः | 
पूर्वीर्र्तस्य सन्द्र्शश्चकानः सं दूतो अद्यौदुषसो विरोके || 
अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र रतेन साधन | 
आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम || 
मित्रो अग्निर्भवति यत समिद्धो मित्रो होता वरुणो जातवेदाः | 
मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम || 
पाति परियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य | 
पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादं रष्वः || 
रभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान | 
ससस्य चर्म घर्तवत पदं वेस्तदिदग्नी रक्षत्यप्रयुछन || 
आ योनिमग्निर्घ्र्तवन्तमस्थात पर्थुप्रगाणमुशन्तमुशानः | 
दीद्यानः शुचिर्र्ष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः || 
सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति परस्वो घर्तेन | 
आप इव परवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे || 
उदु षटुतः समिधा यह्वो अद्यौद वर्ष्मन दिवो अधि नाभा पर्थिव्याः | 
मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद यजथाय देवान || 
उदस्तम्भीत समिधा नाकं रष्वो.अग्निर्भवन्नुत्तमो रोचनानाम | 
यदी भर्गुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे || 
इळामग्ने ... ||
pratyaghniruṣasaścekitāno.abodhi vipraḥ padavīḥ kavīnām | 
pṛthupājā devayadbhiḥ samiddho.apa dvārā tamaso vahnirāvaḥ || 
pred vaghnirvāvṛdhe stomebhirghīrbhi stotṝṇāṃ namasya ukthaiḥ | 
pūrvīrṛtasya sandṛśaścakānaḥ saṃ dūto adyauduṣaso viroke || 
adhāyyaghnirmānuṣīṣu vikṣvapāṃ gharbho mitra ṛtena sādhan | 
ā haryato yajataḥ sānvasthādabhūdu vipro havyomatīnām || 
mitro aghnirbhavati yat samiddho mitro hotā varuṇo jātavedāḥ | 
mitro adhvaryuriṣiro damūnā mitraḥ sindhūnāmuta parvatānām || 
pāti priyaṃ ripo aghraṃ padaṃ veḥ pāti yajvaścarañaṃsūryasya | 
pāti nābhā saptaśīrṣāṇamaghniḥ pāti devānāmupamādaṃ ṛṣvaḥ || 
ṛbhuścakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān | 
sasasya carma ghṛtavat padaṃ vestadidaghnī rakṣatyaprayuchan || 
ā yonimaghnirghṛtavantamasthāt pṛthupraghāṇamuśantamuśānaḥ | 
dīdyānaḥ śucirṛṣvaḥ pāvakaḥ punaḥ-punarmātarā navyasī kaḥ || 
sadyo jāta oṣadhībhirvavakṣe yadī vardhanti prasvo ghṛtena | 
āpa iva pravatā śumbhamānā uruśyadaghniḥ pitrorupasthe || 
udu ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ | 
mitro aghnirīḍyo mātariśvā dūto vakṣad yajathāya devān || 
udastambhīt samidhā nākaṃ ṛṣvo.aghnirbhavannuttamo rocanānām | 
yadī bhṛghubhyaḥ pari mātariśvā ghuhā santaṃ havyavāhaṃ samīdhe || 
iḷāmaghne ... ||
Next: Hymn 6