Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 4
समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः | 
आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने || 
यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः | 
सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम || 
पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै | 
अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान || 
ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि | 
दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः || 
सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन | 
नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः || 
आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे | 
यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः || 
दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति | 
रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः || 
आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः | 
सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु || 
तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व | 
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः || 
वनस्पते.अव सर्जोप देवानग्निर्हविः शमिता सूदयाति | 
सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद || 
आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः | 
बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ||
samit-samit sumanā bodhyasme śucā-śucā sumatiṃ rāsi vasvaḥ | 
ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣyaghne || 
yaṃ devāsastrirahannāyajante dive-dive varuṇo mitro aghniḥ | 
semaṃ yajñaṃ madhumantaṃ kṛdhī nastanūnapād ghṛtayoniṃ vidhantam || 
pra dīdhitirviśvavārā jighāti hotāramiḷaḥ prathamaṃ yajadhyai | 
achā namobhirvṛṣabhaṃ vandadhyai sa devān yakṣadiṣito yajīyān || 
ūrdhvo vāṃ ghāturadhvare akāryūrdhvā śocīṃṣi prasthitā rajāṃsi | 
divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhiḥ || 
sapta hotrāṇi manasā vṛṇānā invanto viśvaṃ prati yannṛtena | 
nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ || 
ā bhandamāne uṣasā upāke uta smayete tanvā virūpe | 
yathā no mitro varuṇo jujoṣadindro marutvānuta vā mahobhiḥ || 
daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayāmadanti | 
ṛtaṃ śaṃsanta ṛtamit ta āhuranu vrataṃ vratapā dīdhyānāḥ || 
ā bhāratī bhāratībhiḥ sajoṣā iḷā devairmanuṣyebhiraghniḥ | 
sarasvatī sārasvatebhirarvāk tisro devīrbarhiredaṃ sadantu || 
tan nasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva | 
yato vīraḥ karmaṇyaḥ sudakṣo yuktaghrāvā jāyate devakāmaḥ || 
vanaspate.ava sṛjopa devānaghnirhaviḥ śamitā sūdayāti | 
sedu hotā satyataro yajāti yathā devānāṃ janimāni veda || 
ā yāhyaghne samidhāno arvāṃ indreṇa devaiḥ sarathaṃ turebhiḥ | 
barhirna āstāmaditiḥ suputrā svāhā devā amṛtāmādayantām ||
Next: Hymn 5