Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 3
वैश्वानराय पर्थुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे | 
अग्निर्हि देवानम्र्तो दुवस्यत्यथा धर्माणि सनता न दूदुषत || 
अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः | 
कषयं बर्हन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितो धियावसुः || 
केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः | 
अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानि यजमान आ चके || 
पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम | 
आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः || 
चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम | 
विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः || 
अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया | 
रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः || 
अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः | 
वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम || 
विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम | 
अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे || 
विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः | 
तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः || 
वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण | 
जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना || 
वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः | 
उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||
vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu ghātave | 
aghnirhi devānamṛto duvasyatyathā dharmāṇi sanatā na dūduṣat || 
antardūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ | 
kṣayaṃ bṛhantaṃ pari bhūṣati dyubhirdevebhiraghniriṣito dhiyāvasuḥ || 
ketuṃ yajñānāṃ vidathasya sā dhanaṃ viprāso aghniṃ mahayanta cittibhiḥ | 
apāṃsi yasminnadhi sandadhurghirastasmin sumnāni yajamāna ā cake || 
pitā yajñānāmasuro vipaścitāṃ vimānamaghnirvayunaṃ ca vāghatām | 
ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ || 
candramaghniṃ candrarathaṃ harivrataṃ vaiśvānaramapsuṣadaṃ svarvidam | 
vighāhaṃ tūrṇiṃ taviṣībhirāvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ || 
aghnirdevebhirmanuṣaśca jantubhistanvāno yajñaṃ purupeśasaṃ dhiyā | 
rathīrantarīyate sādhadiṣṭibhirjīro damūnā abhiśasticātanaḥ || 
aghne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ | 
vayāṃsi jinva bṛhataśca jāghṛva uśigh devānāmasi sukraturvipām || 
viśpatiṃ yahvamatithiṃ naraḥ sadā yantāraṃ dhīnāmuśijaṃ ca vāghatām | 
adhvarāṇāṃ cetanaṃ jātavedasaṃ pra śaṃsanti namasā jūtibhirvṛdhe || 
vibhāvā devaḥ suraṇaḥ pari kṣitīraghnirbabhūva śavasāsumadrathaḥ | 
tasya vratāni bhūripoṣiṇo vayamupa bhūṣemadama ā suvṛktibhiḥ || 
vaiśvānara tava dhāmānyā cake yebhiḥ svarvidabhavo vicakṣaṇa | 
jāta āpṛṇo bhuvanāni rodasī aghne tā visvā paribhūrasi tmanā || 
vaiśvānarasya daṃsanābhyo bṛhadariṇādekaḥ svapasyayā kaviḥ | 
ubhā pitarā mahayannajāyatāghnirdyāvāpṛthivī bhūriretasā ||
Next: Hymn 4