Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 2
वैश्वानराय धिषणां रताव्र्धे घर्तं न पूतमग्नयेजनामसि | 
दविता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सं रण्वति || 
स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत पुत्र ईड्यः | 
हव्यवाळ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः || 
करत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः | 
रुरुचानं भानुना जयोतिषा महामत्यं न वाजं सनिष्यन्नुप बरुवे || 
आ मन्द्रस्य सनिष्यन्तो वरेण्यं वर्णीमहे अह्रयं वाजम्र्ग्मियम | 
रातिं भर्गूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा || 
अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वर्क्तबर्हिषः | 
यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम || 
पावकशोचे तव हि कषयं परि होतर्यज्ञेषु वर्क्तबर्हिषो नरः | 
अग्ने दुव इछमानास आप्यमुपासते दरविणं धेहि तेभ्यः || 
आ रोदसी अप्र्णदा सवर्महज्जातं यदेनमपसो अधारयन | 
सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः || 
नमस्यत हव्यदातिं सवध्वरं दुवस्यत दम्यं जातवेदसम | 
रथीर्र्तस्य बर्हतो विचर्षणिरग्निर्देवानामभवत पुरोहितः || 
तिस्रो यह्वस्य समिधः परिज्मनो.अग्नेरपुनन्नुशिजो अम्र्त्यवः | 
तासामेकामदधुर्मर्त्ये भुजमु लोकमु दवे उप जामिमीयतुः || 
विशां कविं विश्पतिं मानुषीरिषः सं सीमक्र्ण्वन सवधितिं न तेजसे | 
स उद्वतो निवतो याति वेविषत स गर्भमेषु भुवनेषु दीधरत || 
स जिन्वते जठरेषु परजज्ञिवान वर्षा चित्रेषु नानदन न सिंहः | 
वैश्वानरः पर्थुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे || 
वैश्वानरः परत्नथा नाकमारुहद दिवस पर्ष्ठं भन्दमानः सुमन्मभिः | 
स पूर्ववज्जनयञ जन्तवे धनं समानमज्मं पर्येति जाग्र्विः || 
रतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि कषयम | 
तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे || 
शुचिं न यामन्निषिरं सवर्द्र्शं केतुं दिवो रोचनस्थामुषर्बुधम | 
अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बर्हत || 
मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम | 
रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद राय ईमहे ||
vaiśvānarāya dhiṣaṇāṃ ṛtāvṛdhe ghṛtaṃ na pūtamaghnayejanāmasi | 
dvitā hotāraṃ manuṣaśca vāghato dhiyā rathaṃna kuliśaḥ saṃ ṛṇvati || 
sa rocayajjanuṣā rodasī ubhe sa mātrorabhavat putra īḍyaḥ | 
havyavāḷ aghnirajaraścanohito dūḷabho viśāmatithirvibhāvasuḥ || 
kratvā dakṣasya taruṣo vidharmaṇi devāso aghniṃ janayanta cittibhiḥ | 
rurucānaṃ bhānunā jyotiṣā mahāmatyaṃ na vājaṃ saniṣyannupa bruve || 
ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājamṛghmiyam | 
rātiṃ bhṛghūṇāmuśijaṃ kavikratumaghniṃ rājantaṃ divyena śociṣā || 
aghniṃ sumnāya dadhire puro janā vājaśravasamiha vṛktabarhiṣaḥ | 
yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃsādhadiṣṭimapasām || 
pāvakaśoce tava hi kṣayaṃ pari hotaryajñeṣu vṛktabarhiṣo naraḥ | 
aghne duva ichamānāsa āpyamupāsate draviṇaṃ dhehi tebhyaḥ || 
ā rodasī apṛṇadā svarmahajjātaṃ yadenamapaso adhārayan | 
so adhvarāya pari ṇīyate kaviratyo na vājasātayecanohitaḥ || 
namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam | 
rathīrṛtasya bṛhato vicarṣaṇiraghnirdevānāmabhavat purohitaḥ || 
tisro yahvasya samidhaḥ parijmano.aghnerapunannuśijo amṛtyavaḥ | 
tāsāmekāmadadhurmartye bhujamu lokamu dve upa jāmimīyatuḥ || 
viśāṃ kaviṃ viśpatiṃ mānuṣīriṣaḥ saṃ sīmakṛṇvan svadhitiṃ na tejase | 
sa udvato nivato yāti veviṣat sa gharbhameṣu bhuvaneṣu dīdharat || 
sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ | 
vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe || 
vaiśvānaraḥ pratnathā nākamāruhad divas pṛṣṭhaṃ bhandamānaḥ sumanmabhiḥ | 
sa pūrvavajjanayañ jantave dhanaṃ samānamajmaṃ paryeti jāghṛviḥ || 
ṛtāvānaṃ yajñiyaṃ vipramukthyamā yaṃ dadhe mātariśvā divi kṣayam | 
taṃ citrayāmaṃ harikeśamīmahe sudītimaghniṃ suvitāya navyase || 
śuciṃ na yāmanniṣiraṃ svardṛśaṃ ketuṃ divo rocanasthāmuṣarbudham | 
aghniṃ mūrdhānaṃ divo apratiṣkutaṃ tamīmahe namasā vājinaṃ bṛhat || 
mandraṃ hotāraṃ śucimadvayāvinaṃ damūnasamukthyaṃ viśvacarṣaṇim | 
rathaṃ na citraṃ vapuṣāya darśataṃ manurhitaṃ sadamid rāya īmahe ||
Next: Hymn 3