Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 1
सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै | 
देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व || 
पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन | 
दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः || 
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः | 
अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम || 
अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा | 
शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन || 
शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः | 
शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः || 
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः | 
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः || 
सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम | 
अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची || 
बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि | 
शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन || 
पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः | 
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव || 
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः | 
वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि || 
उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः | 
रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम || 
अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः | 
उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः || 
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम | 
देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन || 
बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः | 
गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः || 
ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः | 
देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः || 
उपक्षेतारस्तव सुप्रणीते.अग्ने विश्वानि धन्या दधानाः | 
सुरेतसा शरवसा तुञ्जमाना अभि षयाम पर्तनायून्रदेवान || 
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान | 
परति मर्तानवासयो दमूना अनु देवान रथिरो यासिसाधन || 
नि दुरोणे अम्र्तो मर्त्यानां राजा ससाद विदथानि साधन | 
घर्तप्रतीक उर्विया वयद्यौदग्निर्विश्वानि काव्यानि विद्वान || 
आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन | 
अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कर्धी नः || 
एता ते अग्ने जनिमा सनानि पर पूर्व्याय नूतनानि वोचम | 
महान्ति वर्ष्णे सवना कर्तेमा जन्मञ-जन्मन निहितो जातवेदाः || 
जन्मञ-जन्मन निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः | 
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम || 
इमं यज्ञं सहसावन तवं नो देवत्रा धेहि सुक्रतो रराणः | 
पर यंसि होतर्ब्र्हतीरिषो नो.अग्ने महि दरविनमा यजस्व || 
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानायसाध | 
सयान नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भुत्वस्मे ||
somasya mā tavasaṃ vakṣyaghne vahniṃ cakartha vidathe yajadhyai | 
devānachā dīdyad yuñje adriṃ śamāye aghne tanvaṃjuṣasva || 
prāñcaṃ yajñaṃ cakṛma vardhatāṃ ghīḥ samidbhiraghniṃ namasā duvasyan | 
divaḥ śaśāsurvidathā kavīnāṃ ghṛtsāya cit tavase ghātumīṣuḥ || 
mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhurjanuṣā pṛthivyāḥ | 
avindannu darśatamapsvantardevāso aghnimapasi svasṝṇām || 
avardhayan subhaghaṃ sapta yahvīḥ śvetaṃ jajñānamaruṣammahitvā | 
śiśuṃ na jātamabhyāruraśvā devāso aghniṃjaniman vapuṣyan || 
śukrebhiraṅghai raja ātatanvān kratuṃ punānaḥ kavibhiḥ pavitraiḥ | 
śocirvasānaḥ paryāyurapāṃ śriyo mimīte bṛhatīranūnāḥ || 
vavrājā sīmanadatīradabdhā divo yahvīravasānā anaghnāḥ | 
sanā atra yuvatayaḥ sayonīrekaṃ gharbhaṃ dadhire sapta vāṇīḥ || 
stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām | 
asthuratra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī || 
babhrāṇaḥ sūno sahaso vyadyaud dādhānaḥ śukrā rabhasā vapūṃṣi | 
ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena || 
pituścidūdharjanuṣā viveda vyasya dhārā asṛjad vi dhenāḥ | 
ghuhā carantaṃ sakhibhiḥ śivebhirdivo yahvībhirnaghuhā babhūva || 
pituśca gharbhaṃ janituśca babhre pūrvīreko adhayat pīpyānāḥ | 
vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣyeni pāhi || 
urau mahānanibādhe vavardhāpo aghniṃ yaśasaḥ saṃ hi pūrvīḥ | 
ṛtasya yonāvaśayad damūnā jāmīnāmaghnirapasisvasṝṇām || 
akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ | 
udusriyā janitā yo jajānāpāṃ gharbho nṛtamo yahvo aghniḥ || 
apāṃ gharbhaṃ darśatamoṣadhīnāṃ vanā jajāna subhaghā virūpam | 
devāsaścin manasā saṃ hi jaghmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan || 
bṛhanta id bhānavo bhāṛjīkamaghniṃ sacanta vidyuto na śukrāḥ | 
ghuheva vṛddhaṃ sadasi sve antarapāra ūrve amṛtanduhānāḥ || 
īḷe ca tvā yajamāno havirbhirīḷe sakhitvaṃ sumatiṃ nikāmaḥ | 
devairavo mimīhi saṃ jaritre rakṣā ca no damyebhiranīkaiḥ || 
upakṣetārastava supraṇīte.aghne viśvāni dhanyā dadhānāḥ | 
suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūnradevān || 
ā devānāmabhavaḥ keturaghne mandro viśvāni kāvyāni vidvān | 
prati martānavāsayo damūnā anu devān rathiro yāsisādhan || 
ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan | 
ghṛtapratīka urviyā vyadyaudaghnirviśvāni kāvyāni vidvān || 
ā no ghahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan | 
asme rayiṃ bahulaṃ santarutraṃ suvācaṃ bhāghaṃ yaśasaṃ kṛdhī naḥ || 
etā te aghne janimā sanāni pra pūrvyāya nūtanāni vocam | 
mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ || 
janmañ-janman nihito jātavedā viśvāmitrebhiridhyate ajasraḥ | 
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma || 
imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ | 
pra yaṃsi hotarbṛhatīriṣo no.aghne mahi dravinamā yajasva || 
iḷāmaghne purudaṃsaṃ saniṃ ghoḥ śaśvattamaṃ havamānāyasādha | 
syān naḥ sūnustanayo vijāvāghne sā te sumatirbhutvasme ||
Next: Hymn 2