Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 23
निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य परणेता | 
जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अम्र्तं जातवेदाः || 
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम | 
अग्ने वि पश्य बर्हताभि रायेषां नो नेता भवतादनु दयून || 
दश कषिपः पूर्व्यं सीमजीजनन सुजातं मात्र्षु परियम | 
अग्निं सतुहि दैववातं देवश्रवो यो जनानामसद वशी || 
नि तवा दधे वर आ पर्थिव्या इळायास पदे सुदिनत्वे अह्नाम | 
दर्षद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि || 
इळामग्ने ... ||
nirmathitaḥ sudhita ā sadhasthe yuvā kaviradhvarasya praṇetā | 
jūryatsvaghnirajaro vaneṣvatrā dadhe amṛtaṃ jātavedāḥ || 
amanthiṣṭāṃ bhāratā revadaghniṃ devaśravā devavātaḥ sudakṣam | 
aghne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatādanu dyūn || 
daśa kṣipaḥ pūrvyaṃ sīmajījanan sujātaṃ mātṛṣu priyam | 
aghniṃ stuhi daivavātaṃ devaśravo yo janānāmasad vaśī || 
ni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām | 
dṛṣadvatyāṃ mānuṣa āpayāyāṃ sarasvatyāṃ revadaghnedidīhi || 
iḷāmaghne ... ||
Next: Hymn 24