Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 37
मन्दस्व होत्रादनु जोषमन्धसो.अध्वर्यवः स पूर्णांवष्ट्यासिचम | 
तस्मा एतं भरत तद्वशो ददिर्होत्राद सोमं दरविणोदः पिब रतुभिः || 
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते | 
अध्वर्युभिः परस्थितं सोम्यं मधु पोत्रात सोमं द. प. र. || 
मेद्यन्तु ते वह्नयो येभिरीयसे.अरिषण्यन वीळयस्वा वनस्पते | 
आयूया धर्ष्णो अभिगूर्या तवं नेष्ट्रात सोमं ... || 
अपाद धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत परयो हितम | 
तुरीयं पात्रमम्र्क्तममर्त्यं दरविणोदाः पिबतु दराविणोदसः || 
अर्वाञ्चमद्य यय्यं नर्वाहणं रथं युञ्जाथामिह वां विमोचनम | 
पर्ङकतं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू || 
जोष्यग्ने समिधं जोष्याहुतिं जोषि बरह्म जन्यं जोषिसुष्टुतिम | 
विश्वेभिर्विश्वान रतुना वसो मह उशन देवानुशतः पायया हविः ||
mandasva hotrādanu joṣamandhaso.adhvaryavaḥ sa pūrṇāṃvaṣṭyāsicam | 
tasmā etaṃ bharata tadvaśo dadirhotrād somaṃ draviṇodaḥ piba ṛtubhiḥ || 
yamu pūrvamahuve tamidaṃ huve sedu havyo dadiryo nāma patyate | 
adhvaryubhiḥ prasthitaṃ somyaṃ madhu potrāt somaṃ d. p. ṛ. || 
medyantu te vahnayo yebhirīyase.ariṣaṇyan vīḷayasvā vanaspate | 
āyūyā dhṛṣṇo abhighūryā tvaṃ neṣṭrāt somaṃ ... || 
apād dhotrāduta potrādamattota neṣṭrādajuṣata prayo hitam | 
turīyaṃ pātramamṛktamamartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ || 
arvāñcamadya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthāmiha vāṃ vimocanam | 
pṛṅktaṃ havīṃṣi madhunā hi kaṃ ghatamathā somaṃ pibataṃ vājinīvasū || 
joṣyaghne samidhaṃ joṣyāhutiṃ joṣi brahma janyaṃ joṣisuṣṭutim | 
viśvebhirviśvān ṛtunā vaso maha uśan devānuśataḥ pāyayā haviḥ ||
Next: Hymn 38