Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 38
उदु षय देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात | 
नूनं देवेभ्यो वि हि धाति रत्नमथाभजद वीतिहोत्रं सवस्तौ || 
विश्वस्य हि शरुष्टये देव ऊर्ध्वः पर बाहवा पर्थुपाणिः सिसर्ति | 
आपश्चिदस्य वरत आ निम्र्ग्रा अयं चिद वातो रमते परिज्मन || 
आशुभिश्चिद यान वि मुचाति नूनमरीरमदतमानं चिदेतोः | 
अह्यर्षूणां चिन नययानविष्यामनु वरतं सवितुर्मोक्यागात || 
पुनः समव्यद विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः | 
उत संहायास्थाद वय रतूं अदर्धररमतिःसविता देव आगात || 
नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते परभवः शोको अग्नेः | 
जयेष्ठं माता सूनवे भागमाधादन्वस्यकेतमिषितं सवित्रा || 
समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत | 
शश्वानपो विक्र्तं हित्व्यागादनु वरतं सवितुर्दैव्यस्य || 
तवया हितमप्यमप्सु भागं धन्वान्वा मर्गयसो वि तस्थुः | 
वनानि विभ्यो नकिरस्य तानि वरता देवस्य सवितुर्मिनन्ति || 
याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः | 
विश्वो मार्ताण्डो वरजमा पशुर्गात सथशो जन्मानि सविता वयाकः || 
न यस्येन्द्रो वरुणो न मित्रो वरतमर्यमा न मिनन्ति रुद्रः | 
नारातयस्तमिदं सवस्ति हुवे देवं सवितारं नमोभिः || 
भगं धियं वाजयन्तः पुरन्धिं नराशंसो गनास्पतिर्नो अव्याः | 
आये वामस्य संगथे रयीणां परिया देवस्य सवितुः सयाम || 
अस्मभ्यं तद दिवो अद्भ्यः पर्थिव्यास्त्वया दत्तं काम्यं राध आ गात | 
शं यत सतोत्र्भ्य आपये भवात्युरुशंसाय सवितर्जरित्रे || 
udu ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnirasthāt | 
nūnaṃ devebhyo vi hi dhāti ratnamathābhajad vītihotraṃ svastau || 
viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti | 
āpaścidasya vrata ā nimṛghrā ayaṃ cid vāto ramate parijman || 
āśubhiścid yān vi mucāti nūnamarīramadatamānaṃ cidetoḥ | 
ahyarṣūṇāṃ cin nyayānaviṣyāmanu vrataṃ saviturmokyāghāt || 
punaḥ samavyad vitataṃ vayantī madhyā kartornyadhācchakma dhīraḥ | 
ut saṃhāyāsthād vy ṛtūṃ adardhararamatiḥsavitā deva āghāt || 
nānaukāṃsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko aghneḥ | 
jyeṣṭhaṃ mātā sūnave bhāghamādhādanvasyaketamiṣitaṃ savitrā || 
samāvavarti viṣṭhito jighīṣurviśveṣāṃ kāmaścaratāmamābhūt | 
śaśvānapo vikṛtaṃ hitvyāghādanu vrataṃ saviturdaivyasya || 
tvayā hitamapyamapsu bhāghaṃ dhanvānvā mṛghayaso vi tasthuḥ | 
vanāni vibhyo nakirasya tāni vratā devasya saviturminanti || 
yādrādhyaṃ varuṇo yonimapyamaniśitaṃ nimiṣi jarbhurāṇaḥ | 
viśvo mārtāṇḍo vrajamā paśurghāt sthaśo janmāni savitā vyākaḥ || 
na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ | 
nārātayastamidaṃ svasti huve devaṃ savitāraṃ namobhiḥ || 
bhaghaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso ghnāspatirno avyāḥ | 
āye vāmasya saṃghathe rayīṇāṃ priyā devasya savituḥ syāma || 
asmabhyaṃ tad divo adbhyaḥ pṛthivyāstvayā dattaṃ kāmyaṃ rādha ā ghāt | 
śaṃ yat stotṛbhya āpaye bhavātyuruśaṃsāya savitarjaritre || 
Next: Hymn 39