Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 36
तुभ्यं हिन्वानो वसिष्ट गा अपो.अधुक्षन सीमविभिरद्रिभिर्नरः | 
पिबेन्द्र सवाहा परहुतं वषत्क्र्तं होत्रादासोमं परथमो य ईशिषे || 
यज्ञैः सम्मिश्लाः पर्षतीभिर्र्ष्टिभिर्यामञ्छुभ्रासो अञ्जिषु परिया उत | 
आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः || 
अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन | 
अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः || 
आ वक्षि देवानिह विप्र यक्षि चोशन होतर्नि षदा योनिषु तरिषु | 
परति वीहि परस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तर्प्णुहि || 
एष सय ते तन्वो नर्म्णवर्धनः सह ओजः परदिवि बाह्वोर्हितः | 
तुभ्यं सुतो मघवन तुभ्यमाभ्र्तस्त्वमस्य बराह्मनादा तर्पत पिब || 
जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु | 
अछा राजाना नम एत्याव्र्तं परशास्त्रादा पिबतं सोम्यं मधु ||
tubhyaṃ hinvāno vasiṣṭa ghā apo.adhukṣan sīmavibhiradribhirnaraḥ | 
pibendra svāhā prahutaṃ vaṣatkṛtaṃ hotrādāsomaṃ prathamo ya īśiṣe || 
yajñaiḥ sammiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta | 
āsadyā barhirbharatasya sūnavaḥ potrādā somaṃ pibatā divo naraḥ || 
ameva naḥ suhavā ā hi ghantana ni barhiṣi sadatanā raṇiṣṭana | 
athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadghaṇaḥ || 
ā vakṣi devāniha vipra yakṣi cośan hotarni ṣadā yoniṣu triṣu | 
prati vīhi prasthitaṃ somyaṃ madhu pibāghnīdhrāttava bhāghasya tṛpṇuhi || 
eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ | 
tubhyaṃ suto maghavan tubhyamābhṛtastvamasya brāhmanādā tṛpat piba || 
juṣethāṃ yajñaṃ bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu | 
achā rājānā nama etyāvṛtaṃ praśāstrādā pibataṃ somyaṃ madhu ||
Next: Hymn 37