Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 35
उपेमस्र्क्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे | 
अपां नपादाशुहेमा कुवित स सुपेशसस करति जोषिषद धि || 
इमं सवस्मै हर्द आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत | 
अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान || 
समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पर्णन्ति | 
तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः || 
तमस्मेरा युवतयो युवानं मर्म्र्ज्यमानाः परि यन्त्यापः | 
स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घर्तनिर्णिगप्सु || 
अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम | 
कर्ता इवोप हि परसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम || 
अश्वस्यात्र जनिमास्य च सवर्द्रुहो रिषः सम्प्र्चः पाहिसूरीन | 
आमासु पूर्षु परो अप्रम्र्ष्यं नारातयो वि नशन नान्र्तानि || 
सव आ दमे सुदुघा यस्य धेनुः सवधां पीपाय सुभ्वन्नमत्ति | 
सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति || 
यो अप्स्वा सुचिना दैव्येन रतावाजस्र उर्विया विभाति | 
वया इदन्या भुवनान्यस्य पर जायन्ते वीरुधश्च परजाभिः || 
अपां नपादा हयस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः | 
तस्य जयेष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः || 
हिरण्यरूपः स हिरण्यसन्द्र्गपां नपात सेदु हिरण्यवर्णः | 
हिरण्ययात परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै || 
तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम | 
यमिन्धते युवतयः समित्था हिरण्यवर्णं घर्तमन्नमस्य || 
अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः | 
सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैःपरि वन्द रग्भिः || 
स ईं वर्षाजनयत तासु गर्भं स ईं सिशुर्धयति तं रिहन्ति | 
सो अपां नपादनभिम्लातवर्णो.अन्यस्येवेह तन्वा विवेष || 
अस्मिन पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसाम | 
आपो नप्त्रे घर्तमन्नं वहन्तीः सवयमत्कैः परि दीयन्ति यह्वीः || 
अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुव्र्क्तिम | 
विश्वं तद ... ||
upemasṛkṣi vājayurvacasyāṃ cano dadhīta nādyo ghiro me | 
apāṃ napādāśuhemā kuvit sa supeśasas karati joṣiṣad dhi || 
imaṃ svasmai hṛda ā sutaṣṭaṃ mantraṃ vocema kuvidasya vedat | 
apāṃ napādasuryasya mahnā viśvānyaryo bhuvanā jajāna || 
samanyā yantyupa yantyanyāḥ samānamūrvaṃ nadyaḥ pṛṇanti | 
tamū śuciṃ śucayo dīdivāṃsamapāṃ napātaṃ pari tasthurāpaḥ || 
tamasmerā yuvatayo yuvānaṃ marmṛjyamānāḥ pari yantyāpaḥ | 
sa śukrebhiḥ śikvabhī revadasme dīdāyānidhmo ghṛtanirṇighapsu || 
asmai tisro avyathyāya nārīrdevāya devīrdidhiṣantyannam | 
kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām || 
aśvasyātra janimāsya ca svardruho riṣaḥ sampṛcaḥ pāhisūrīn | 
āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni || 
sva ā dame sudughā yasya dhenuḥ svadhāṃ pīpāya subhvannamatti | 
so apāṃ napādūrjayannapsvantarvasudeyāya vidhate vi bhāti || 
yo apsvā sucinā daivyena ṛtāvājasra urviyā vibhāti | 
vayā idanyā bhuvanānyasya pra jāyante vīrudhaśca prajābhiḥ || 
apāṃ napādā hyasthādupasthaṃ jihmānāmūrdhvo vidyutaṃ vasānaḥ | 
tasya jyeṣṭhaṃ mahimānaṃ vahantīrhiraṇyavarṇāḥ pari yanti yahvīḥ || 
hiraṇyarūpaḥ sa hiraṇyasandṛghapāṃ napāt sedu hiraṇyavarṇaḥ | 
hiraṇyayāt pari yonerniṣadyā hiraṇyadā dadatyannamasmai || 
tadasyānīkamuta cāru nāmāpīcyaṃ vardhate napturapām | 
yamindhate yuvatayaḥ samitthā hiraṇyavarṇaṃ ghṛtamannamasya || 
asmai bahūnāmavamāya sakhye yajñairvidhema namasā havirbhiḥ | 
saṃ sānu mārjmi didhiṣāmi bilmairdadhāmyannaiḥpari vanda ṛghbhiḥ || 
sa īṃ vṛṣājanayat tāsu gharbhaṃ sa īṃ siśurdhayati taṃ rihanti | 
so apāṃ napādanabhimlātavarṇo.anyasyeveha tanvā viveṣa || 
asmin pade parame tasthivāṃsamadhvasmabhirviśvahā dīdivāṃsām | 
āpo naptre ghṛtamannaṃ vahantīḥ svayamatkaiḥ pari dīyanti yahvīḥ || 
ayāṃsamaghne sukṣitiṃ janāyāyāṃsamu maghavadbhyaḥ suvṛktim | 
viśvaṃ tad ... ||
Next: Hymn 36