Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 34
धारावरा मरुतो धर्ष्ण्वोजसो मर्गा न भीमास्तविषीभिरर्चिनः | 
अग्नयो न शुशुचाना रजीषिणो भर्मिं धमन्तोप गा अव्र्ण्वत || 
दयावो न सत्र्भिश्चितयन्त खादिनो वयभ्रिया न दयुतयन्तव्र्ष्टयः | 
रुद्रो यद वो मरुतो रुक्मवक्षसो वर्षाजनि पर्श्न्याः शुक्र ऊधनि || 
उक्षन्ते अश्वानत्यानिवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः | 
हिरण्यशिप्रा मरुतो दविध्वतः पर्क्षं याथ पर्षतीभिः समन्यवः || 
पर्क्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः | 
पर्षदश्वासो अनवभ्रराधस रजिप्यासो न वयुनेषु धूर्षदः || 
इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजद्र्ष्टयः | 
आ हंसासो न सवसराणि गन्तन मधोर्मदाय मरुतः समन्यवः || 
आ नो बरह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन | 
अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम || 
तं नो दात मरुतो वाजिनं रथ आपानं बरह्म चितयद दिवे-दिवे | 
इषं सतोत्र्भ्यो वर्जनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः || 
यद युञ्जते मरुतो रुक्मवक्षसो.अश्वान रथेषु भग आ सुदानवः | 
धेनुर्न शिश्वे सवसरेषु पिन्वते जनाय रातहविषे महीमिषम || 
यो नो मरुतो वर्कताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः | 
वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः || 
चित्रं तद वो मरुतो याम चेकिते पर्श्न्या यदूधरप्यापयो दुहुः | 
यद वा निदे नवमानस्य रुद्रियास्त्रितं जरायजुरतामदाभ्याः || 
तान वो महो मरुत एवयाव्नो विष्णोरेषस्य परभ्र्थे हवामहे | 
हिरण्यवर्णान ककुहान यतस्रुचो बरह्मण्यन्तः शंस्यं राध ईमहे || 
ते दशग्वाः परथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो वयुष्टिषु | 
उषा न रामीररुणैरपोर्णुते महो जयोतिषाशुचता गोर्णसा || 
ते कषोणीभिररुणेभिर्नाञ्जिभी रुद्रा रतस्य सदनेषुवाव्र्धुः | 
निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णन्दधिरे सुपेशसम || 
तानियानो महि वरूथमूतय उप घेदेना नमसा गर्णीमसि | 
तरितो न यान पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे || 
यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम | 
अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ||
dhārāvarā maruto dhṛṣṇvojaso mṛghā na bhīmāstaviṣībhirarcinaḥ | 
aghnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamantoapa ghā avṛṇvata || 
dyāvo na stṛbhiścitayanta khādino vyabhriyā na dyutayantavṛṣṭayaḥ | 
rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani || 
ukṣante aśvānatyānivājiṣu nadasya karṇaisturayanta āśubhiḥ | 
hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ || 
pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadamā jīradānavaḥ | 
pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ || 
indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ | 
ā haṃsāso na svasarāṇi ghantana madhormadāya marutaḥ samanyavaḥ || 
ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni ghantana | 
aśvāmiva pipyata dhenumūdhani kartā dhiyaṃ jaritre vājapeśasam || 
taṃ no dāta maruto vājinaṃ ratha āpānaṃ brahma citayad dive-dive | 
iṣaṃ stotṛbhyo vṛjaneṣu kārave saniṃ medhāmariṣṭaṃ duṣṭaraṃ sahaḥ || 
yad yuñjate maruto rukmavakṣaso.aśvān ratheṣu bhagha ā sudānavaḥ | 
dhenurna śiśve svasareṣu pinvate janāya rātahaviṣe mahīmiṣam || 
yo no maruto vṛkatāti martyo ripurdadhe vasavo rakṣatā riṣaḥ | 
vartayata tapuṣā cakriyābhi tamava rudrā aśaso hantanā vadhaḥ || 
citraṃ tad vo maruto yāma cekite pṛśnyā yadūdharapyāpayo duhuḥ | 
yad vā nide navamānasya rudriyāstritaṃ jarāyajuratāmadābhyāḥ || 
tān vo maho maruta evayāvno viṣṇoreṣasya prabhṛthe havāmahe | 
hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe || 
te daśaghvāḥ prathamā yajñamūhire te no hinvantūṣaso vyuṣṭiṣu | 
uṣā na rāmīraruṇairaporṇute maho jyotiṣāśucatā ghoarṇasā || 
te kṣoṇībhiraruṇebhirnāñjibhī rudrā ṛtasya sadaneṣuvāvṛdhuḥ | 
nimeghamānā atyena pājasā suścandraṃ varṇandadhire supeśasam || 
tāniyāno mahi varūthamūtaya upa ghedenā namasā ghṛṇīmasi | 
trito na yān pañca hotṝnabhiṣṭaya āvavartadavarāñcakriyāvase || 
yayā radhraṃ pārayathātyaṃho yayā nido muñcatha vanditāram | 
arvācī sā maruto yā va ūtiro ṣu vāśreva sumatirjighātu ||
Next: Hymn 35