Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 33
आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्द्र्षो युयोथाः | 
अभि नो वीरो अर्वति कषमेत पर जायेमहि रुद्र परजाभिः || 
तवादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः | 
वयस्मद दवेषो वितरं वयंहो वयमीवाश्चातयस्वा विषूचीः || 
शरेष्ठो जातस्य रुद्र शरियासि तवस्तमस्तवसां वज्रबाहो | 
पर्षि णः पारमंहसः सवस्ति विश्वा अभीती रपसो युयोधि || 
मा तवा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वर्षभ मासहूती | 
उन नो वीरानर्पय भेषजेभिर्भिषक्तमं तवा भिषजां शर्णोमि || 
हवीमभिर्हवते यो हविर्भिरव सतोमेभी रुद्रं दिषीय | 
रदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन मनायै || 
उन मा ममन्द वर्षभो मरुत्वान तवक्षीयसा वयसा नाधमानम | 
घर्णीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम || 
कव सय ते रुद्र मर्ळयाकुर्हस्तो यो अस्ति भेषजो जलाषः | 
अपभर्ता रपसो दैव्यस्याभी नु मा वर्षभ चक्षमीथाः || 
पर बभ्रवे वर्षभाय शवितीचे महो महीं सुष्टुतिमीरयामि | 
नमस्या कल्मलीकिनं नमोभिर्ग्र्णीमसि तवेषं रुद्रस्य नाम || 
सथिरेभिरङगैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः | 
ईशानादस्य भुवनस्य भूरेर्न वा उ योषद रुद्रादसुर्यम || 
अर्हन बिभर्षि सायकानि धन्वार्हन निष्कं यजतं विश्वरूपम | 
अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र तवदस्ति || 
सतुहि शरुतं गर्तसदं युवानं मर्गं न भीममुपहत्नुमुग्रम | 
मर्ला जरित्रे रुद्र सतवानो.अन्यं ते अस्मन नि वपन्तु सेनाः || 
कुमारश्चित पितरं वन्दमानं परति नानाम रुद्रोपयन्तम | 
भूरेर्दातारं सत्पतिं गर्णीषे सतुतस्त्वं भेषजा रास्यस्मे || 
या वो भेषजा मरुतः शुचीनि या शन्तमा वर्षणो या मयोभु | 
यानि मनुरव्र्णीता पिता नस्ता शं च योश्चरुद्रस्य वश्मि || 
परि णो हेती रुद्रस्य वर्ज्याः परि तवेषस्य दुर्मतिर्महीगात | 
अव सथिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मर्ळ || 
एवा बभ्रो वर्षभ चेकितान यथा देव न हर्णीषे न हंसि | 
हवनश्रुन नो रुद्रेह बोधि बर्हद व. व. स. ||
ā te pitarmarutāṃ sumnametu mā naḥ sūryasya sandṛṣo yuyothāḥ | 
abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ || 
tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ | 
vyasmad dveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ || 
śreṣṭho jātasya rudra śriyāsi tavastamastavasāṃ vajrabāho | 
parṣi ṇaḥ pāramaṃhasaḥ svasti viśvā abhītī rapaso yuyodhi || 
mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha māsahūtī | 
un no vīrānarpaya bheṣajebhirbhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi || 
havīmabhirhavate yo havirbhirava stomebhī rudraṃ diṣīya | 
ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai || 
un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam | 
ghṛṇīva chāyāmarapā aśīyā vivāseyaṃ rudrasya sumnam || 
kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ | 
apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ || 
pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi | 
namasyā kalmalīkinaṃ namobhirghṛṇīmasi tveṣaṃ rudrasya nāma || 
sthirebhiraṅghaiḥ pururūpa ughro babhruḥ śukrebhiḥ pipiśehiraṇyaiḥ | 
īśānādasya bhuvanasya bhūrerna vā u yoṣad rudrādasuryam || 
arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam | 
arhannidaṃ dayase viśvamabhvaṃ na vā ojīyo rudra tvadasti || 
stuhi śrutaṃ ghartasadaṃ yuvānaṃ mṛghaṃ na bhīmamupahatnumughram | 
mṛlā jaritre rudra stavāno.anyaṃ te asman ni vapantu senāḥ || 
kumāraścit pitaraṃ vandamānaṃ prati nānāma rudropayantam | 
bhūrerdātāraṃ satpatiṃ ghṛṇīṣe stutastvaṃ bheṣajā rāsyasme || 
yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu | 
yāni manuravṛṇītā pitā nastā śaṃ ca yoścarudrasya vaśmi || 
pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahīghāt | 
ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḷa || 
evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi | 
havanaśrun no rudreha bodhi bṛhad v. v. s. ||
Next: Hymn 34