Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 32
अस्य मे दयावाप्र्थिवी रतायतो भूतमवित्री वचसः सिषासतः | 
ययोरायः परतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे || 
मा नो गुह्या रिप आयोरहन दभन मा न आभ्यो रीरधो दुछुनाभ्यः | 
मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत तवेमहे || 
अहेळता मनसा शरुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम | 
पद्याभिराशुं वचसा च वाजिनं तवां हिनोमि पुरुहूत विश्वहा || 
राकामहं सुहवां सुष्टुती हुवे शर्णोतु नः सुभगा बोधतु तमना | 
सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं सतदायमुक्थ्यम || 
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि | 
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा || 
सिनीवालि पर्थुष्टुके या देवानामसि सवसा | 
जुषस्व हव्यमाहुतं परजां देवि दिदिड्ढि नः || 
या सुबाहुः सवङगुरिः सुषूमा बहुसूवरी | 
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन || 
या गुङगूर्या सिनीवाली या राका या सरस्वती | 
इन्द्राणीमह्व ऊतये वरुणानीं सवस्तये ||
asya me dyāvāpṛthivī ṛtāyato bhūtamavitrī vacasaḥ siṣāsataḥ | 
yayorāyaḥ prataraṃ te idaṃ pura upastute vasūyurvāṃ maho dadhe || 
mā no ghuhyā ripa āyorahan dabhan mā na ābhyo rīradho duchunābhyaḥ | 
mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe || 
aheḷatā manasā śruṣṭimā vaha duhānāṃ dhenuṃ pipyuṣīmasaścatam | 
padyābhirāśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā || 
rākāmahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhaghā bodhatu tmanā | 
sīvyatvapaḥ sūcyāchidyamānayā dadātu vīraṃ satadāyamukthyam || 
yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni | 
tābhirno adya sumanā upāghahi sahasrapoṣaṃ subhaghe rarāṇā || 
sinīvāli pṛthuṣṭuke yā devānāmasi svasā | 
juṣasva havyamāhutaṃ prajāṃ devi didiḍḍhi naḥ || 
yā subāhuḥ svaṅghuriḥ suṣūmā bahusūvarī | 
tasyai viśpatnyai haviḥ sinīvālyai juhotana || 
yā ghuṅghūryā sinīvālī yā rākā yā sarasvatī | 
indrāṇīmahva ūtaye varuṇānīṃ svastaye ||
Next: Hymn 33