Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 31
अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा | 
पर यद वयो न पप्तन वस्मनस परि शरवस्यवोह्र्षीवन्तो वनर्षदः || 
अध समा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम | 
यदाशवः पद्याभिस्तित्रतो रजः पर्थिव्याः सानौ जङघनन्त पाणिभिः || 
उत सय न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः | 
अनु नु सथात्यव्र्काभिरूतिभी रथं महे सनये वाजसातये || 
उत सय देवो भुवनस्य सक्षणिस्त्वष्टा गनाभिः सजोषा जूजुवद रथम | 
इळा भगो बर्हद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती || 
उत तये देवी सुभगे मिथूद्र्शोषासानक्ता जगतामपीजुवा | 
सतुषे यद वां पर्थिवि नव्यसा वच सथातुश्च वयस्त्रिवया उपस्तिरे || 
उत वः शंसमुशिजामिव शमस्यहिर्बुध्न्यो.अज एकपादुत | 
तरित रभुक्षाः सविता चनो दधे.अपां नपादाशुहेमा धिया शमि || 
एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम | 
शरवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ||
asmākaṃ mitrāvaruṇāvataṃ rathamādityai rudrairvasubhiḥ sacābhuvā | 
pra yad vayo na paptan vasmanas pari śravasyavohṛṣīvanto vanarṣadaḥ || 
adha smā na udavatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum | 
yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ || 
uta sya na indro viśvacarṣaṇirdivaḥ śardhena mārutena sukratuḥ | 
anu nu sthātyavṛkābhirūtibhī rathaṃ mahe sanaye vājasātaye || 
uta sya devo bhuvanasya sakṣaṇistvaṣṭā ghnābhiḥ sajoṣā jūjuvad ratham | 
iḷā bhagho bṛhaddivota rodasī pūṣā purandhiraśvināvadhā patī || 
uta tye devī subhaghe mithūdṛśoṣāsānaktā jaghatāmapījuvā | 
stuṣe yad vāṃ pṛthivi navyasā vaca sthātuśca vayastrivayā upastire || 
uta vaḥ śaṃsamuśijāmiva śmasyahirbudhnyo.aja ekapāduta | 
trita ṛbhukṣāḥ savitā cano dadhe.apāṃ napādāśuhemā dhiyā śami || 
etā vo vaśmyudyatā yajatrā atakṣannāyavo navyase sam | 
śravasyavo vājaṃ cakānāḥ saptirna rathyo aha dhītimaśyāḥ ||
Next: Hymn 32